2023-12-25 14:11:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
प्रसारणादिपूर्वकं निर्देशेन शक्तिग्रहो भवति । यथा बाल तवेयं माता

तवायं पिता अयं ते भ्राता कन्दलीफलमभ्यवहरति इति निर्देशन

बालस्य मात्रादौ शक्तिग्रह: इत्याहुः ( प्र० च० परि० १ पृ० ३८ ) ।

शिष्टं च समयशब्दव्याख्यानावसरे संपादनीयमित्यत्रैव विरम्यते ।

शक्य त्वम्-१ विषयतासंबन्धेन शक्त्याश्रयत्वम् ( न्या० बो० ४

पृ० १९ ) । यथा गवादेरर्थस्य गोपदशक्यत्वम् । २ समर्थनीयत्वम्
 

इति काव्यज्ञा आहुः ।
 
८६०
 

 
<
शक्यप्राप्तिः>
पदवाक्यप्रमाणानां ज्ञानजननप्रयोजकत्वम् । इयं शक्य-

प्राप्तिश्च अतिप्राचीननैयायिकानां मते दशानां न्यायावयवानामन्तर्गता ।

( वात्स्या० १११।३२ ) ( गौ० वृ० ११ १/३२ ) ( म०प्र० १ /
 
पृ० ३३ ) ।
 
सू० २५ ) ।
 

पचन् इत्यादौ शतृप्रत्ययार्थः ।
 

 
<
शतकृष्णलम्->
सुवर्णशकलशतम् ( जै० सू० वृ० अ० ८ पा० २ ।

 
<
शत्रु - >
( प्रत्ययः ) प्रकृतधात्वर्थकर्ता ( तो० ४ पृ० १२) । यथा ।

 
<
शपथः ->
[क] स्वाभिप्रायबोधानुकूलशपथकरणम् । यथा गोपी कृष्णाय

शपते इत्यादौ शपेरर्थः । अत्र कृष्णसंप्रदानकबोधानुकूलं शपथकरणम्

इति बोध: ( ल० म० ) । [ख सत्यताकरणाय दिव्य विशेषकरणम् ।

यथा एतद्यदि मिथ्या स्यात्तदा म एतदनिष्टं स्यात् इत्यादि ।
 

 
<
शब्द:- >
(गुणः ) [क] श्रोत्रग्रहणो योर्थः स शब्दः / शब्दलक्षणं च

श्रोत्रप्राह्य गुणविभाजकधर्मवत्वम् ( वाक्य ० ४ ) । अथ वा अवणे-/

जातिश्च शब्दत्वरूपा । गुणत्वव्याप्यजातिघटितलक्षणकरणेन अद्भुत

न्द्रियजन्यलौकिक प्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् ।

( वै० वि० २।२।२१ ) । शब्दस्त्वाकाशमात्रवृत्तिः बाह्यैकेन्द्रियप्रामः

शब्दे नाव्याप्तिः । न वा सत्त्वगुणत्वादिकमादाय गुणान्तरेष्वतिव्यास

द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एवानित्यः इति नैयायि
 
-
 
-
 
ताशी