This page has not been fully proofread.

न्यायकोशः ।
 
प्रसारणादिपूर्वकं निर्देशेन शक्तिग्रहो भवति । यथा बाल तवेयं माता
• तवायं पिता अयं ते भ्राता कन्दलीफलमभ्यवहरति इति निर्देशन
• बालस्य मात्रादौ शक्तिग्रह: इत्याहुः ( प्र० च० परि० १ पृ० ३८ ) ।
शिष्टं च समयशब्दव्याख्यानावसरे संपादनीयमित्यत्रैव विरम्यते ।
शक्य त्वम्-१ विषयतासंबन्धेन शक्त्याश्रयत्वम् ( न्या० बो० ४
पृ० १९ ) । यथा गवादेरर्थस्य गोपदशक्यत्वम् । २ समर्थनीयत्वम्
 
इति काव्यज्ञा आहुः ।
 
८६०
 
शक्यप्राप्तिः– पदवाक्यप्रमाणानां ज्ञानजननप्रयोजकत्वम् । इयं शक्य-
प्राप्तिश्च अतिप्राचीननैयायिकानां मते दशानां न्यायावयवानामन्तर्गता ।
( वात्स्या० १११।३२ ) ( गौ० वृ० ११ १/३२ ) ( म०प्र० १ /
 
पृ० ३३ ) ।
 
सू० २५ ) ।
 
पचन् इत्यादौ शतृप्रत्ययार्थः ।
 
शतकृष्णलम्-सुवर्णशकलशतम् ( जै० सू० वृ० अ० ८ पा० २ ।
शत्रु - ( प्रत्ययः ) प्रकृतधात्वर्थकर्ता ( तो० ४ पृ० १२) । यथा ।
शपथः -[क] स्वाभिप्रायबोधानुकूलशपथकरणम् । यथा गोपी कृष्णाय
शपते इत्यादौ शपेरर्थः । अत्र कृष्णसंप्रदानकबोधानुकूलं शपथकरणम्
इति बोध: ( ल० म० ) । [ख सत्यताकरणाय दिव्य विशेषकरणम् ।
यथा एतद्यदि मिथ्या स्यात्तदा म एतदनिष्टं स्यात् इत्यादि ।
 
शब्द:- (गुणः ) [क] श्रोत्रग्रहणो योर्थः स शब्दः / शब्दलक्षणं च
• श्रोत्रप्राह्य गुणविभाजकधर्मवत्वम् ( वाक्य ० ४ ) । अथ वा अवणे-/
• जातिश्च शब्दत्वरूपा । गुणत्वव्याप्यजातिघटितलक्षणकरणेन अद्भुत
•न्द्रियजन्यलौकिक प्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् ।
( वै० वि० २।२।२१ ) । शब्दस्त्वाकाशमात्रवृत्तिः बाह्यैकेन्द्रियप्रामः
शब्दे नाव्याप्तिः । न वा सत्त्वगुणत्वादिकमादाय गुणान्तरेष्वतिव्यास
द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एवानित्यः इति नैयायि
 
-
 
-
 
ताशी