This page has not been fully proofread.

८५२
 
न्यायकोशः ।
 
•विशेषाः प्राभाकरास्तु शक्तिः पदार्थान्तरमेव न तु कारणत्वरूपा इत्याहुः
(नील० पृ० ४६) (दि० १ पृ० २२) । अत्रैवं शक्तिं साधयन्ति
प्राभाकराः । ईश्वरवत्कार्येणैव शक्तिरप्यनुमीयते । तथा चानुमानम्
वर्दािहानुकूलाद्विष्टातीन्द्रियधर्मसमवायी दाहरूपकार्यजनकत्वादात्मवत्
इति ( प० मा०) । अयं भावः । यादृशादेव करानलसंयोगाद्दाहो जाते
• तादृशादेव सति प्रतिबन्धके न जायते । अतः यदभावात्कार्याभावः
तद्ब्रह्म्यादावभ्युपेयम् । तेन विना तदभावात् । तथाच
 
व्यतिरेक
 
मुखेन शक्तिसिद्धिः इति ( चि० २ परिशि० पृ० २४ ) । अत्र वदन्ति ।
इयं शक्तिर्न द्रव्यात्मिका । गुणादिवृत्तित्वात् । अत एव न गुणात्मिका
कर्मात्मिका वा । न च सामान्याद्यन्यतमरूपा । उत्पत्तिमत्वे सति विना-
शित्वात् इति शक्तिपक्ष: (दि० १११ पृ० २३ ) । अत्र संग्रह लोकः
● भावान्तरं हि सा ॥ इति । एवम् ज्ञातता वैशिष्ट्यं सादृश्यं च
न द्रव्यं गुणवृत्तित्वाद्गुणकर्मबहिष्कृता । सामान्यादिषु सत्त्वेन सिद्धा
न्तरमूह्यम् ( न्या० ली० पृ० २) । नैयायिकास्तन्न सहन्ते । तथा दि
तृणारणिमणिफूत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तरा।
तिखीकारे गौरवम् । तावदनन्तव्यक्तिजन्यावान्तरवह्निव्यक्तिषु ।
निरासः । एवम् मीमांसकाभिमता व्रीह्यादिषु प्रोक्षणादिसंस्कारजन्या
जातिकल्पने लाघवम् इति तदेव कल्प्यते ( चि० २ परिशिष्ट ई.
बाद: पृ० ३३-३४ ) ( नी० ल० पृ० ४६) इति सहजशक्ति
धेयशक्तिरपि निरस्ता वेदितव्या । पादाहतो युवतिभिर्विक सत्यशोकः
शोकं जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबको विकल
• जत्रमालोकित स्तिलक उत्कलिको विभाति ॥ इत्युक्तरीत्या कामिनीवर
 
पदार्था-
विशेष
 
विशेषावच्छिन्नचरणदोहदादिसंयोगध्वंसस्यैव कर
 
•णाभिघातदोहदादिभिः अशोकपुष्पोत्कर्षदर्शनादपि नाधेयशक्तिः / सम
चरणाभिघाताकृष्टभागान्तजनितवृक्षादेव तदुपपत्तिः । कालान्तरे पुष्पा
युत्कर्षात् । दुःखावयवोपचयावश्यंभावेन वृक्षभेदावश्यकत्वात् /
 
ताम्रकांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः ।
 
तत्संयो