This page has not been fully proofread.

न्यायकोशः ।
 
८५१
 
क्रौञ्चचक्रादयः क्वचित् । तिर्यग्वृत्तिश्च दण्डः स्यात् भोगोन्यावृत्तिरेव
च ॥ मण्डलं सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः ( शब्दर० ) इति । तद्भे-
दादिकं तु शुक्रनीतिसारादौ ज्ञेयम् ।
 
-
 
व्रतम् – १ भक्षणविशेषनियमः । पुण्यसाधनीभूत उपवासादिनियमविशेषः ।
तथा हि । व्रतं च सम्यक्संकल्पजनितानुष्ठेयक्रिया विशेषरूपम् । तच्च
प्रवृत्तिनिवृत्त्युभयरूपम् । तत्र द्रव्यविशेषभोजनपूजादिकं प्रवृत्तिरूपम् ।
उपवासादिकं च निवृत्तिरूपम् । तच्च निवृत्तिरूपम् नित्यम् नैमित्तिकम्
काम्यं चेति त्रिविधम् । तत्र नित्यमेकादश्यादि व्रतम् । नैमित्तिकं चान्द्रा-
यणादि व्रतम् । काम्यं तत्तत्तिथ्युपवासादिरूपम् । अत्रोक्तं भविष्यपुराणे
सम्यक्संसाधनं कर्म कर्तव्यमधिकारिणा । निष्कामेन महावीर काम्यं
कामान्वितेन च ॥ इति । अत्र विविधपुराणोक्ता व्रतभेदास्तु हेमाद्रौ
। व्रतखण्डे तार्कादौ च दृश्याः । २ मानसव्यापारो व्रतशब्दार्थः (जै०
सू० वृ० अ० ६ पा० २ सू० २२) । ३ चर्या । भस्मस्तानशय्यो-
पहारजपप्रदक्षिणानि व्रतम् (सर्व० सं० पृ० १६९ नकु० ) ।
 
1
 
१९ ) ।
आहुः ।
 
शक्तम् – शक्तिमत् । तच्च निरूपकतासंबन्धेन शक्तिमत् । यथा घटपटा-
दिपदं कम्बुग्रीवादिमदर्थविशेषे शक्तम् (न्या० बो० ४ पृ०
शक्तिश्चात्र वक्ष्यमाणा पदशक्तिया । समर्थम् इति काव्यज्ञा
शक्तिः - १[ क ] कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः । स च धर्मः
•प्रतिबन्धकाभावादिरूपकारणत्वात्मकः ( त० दी० ४५०४६ ) । यथा वह्नौ
 
JA
 
दाहानुकूला शक्तिः । अयं भावः । प्रतिबन्धकाभावस्य कार्यमात्रं प्रति
कारणत्वेन दाहं प्रति तदुत्तेजकाभावविशिष्टमणिः प्रतिबन्धकः तदभावः
कारणम् इति कार्यकारणभावोवश्यं स्वीकार्यः । तथा च तादृशकारण-
वरूपैव शक्तिः इति ( चि० २ परिशिष्ट० पृ० ३४ ) ( नील०
पृ० ४६ ) । [ख कारणत्वम् । तच्च स्वस्वव्याप्येतरसकलसंपत्तौ
कार्याभावव्यापकाभावप्रतियोगित्वम् ( चि० २) । [ग] मीमांसक-