This page has not been fully proofread.

८५०
 
न्यायकोशः ।
 
• अपेक्षाबुद्धिजन्यत्वं वा । यथा द्वित्वत्रित्वादीनां व्यासज्यवृत्तित्वम् ( ग०
 
व्यु० का० १ ) ।
 
व्युत्पत्ति:- १ विशेषेणोत्पत्तिः । २ शास्त्रजन्यः शब्दार्थज्ञाना दिसंपाद्यः
• संस्कार विशेषः । ३ शब्दानामर्थबोधकशक्तिः । ४ यां बुद्धिमा
क्तिग्रह: ( नील० ४ पृ० २९ ) । यथा व्युत्पित्सुर्बालो गोपदस्य गोव
साद्य पदार्थविशेषबोधः सा ( चि० २ पृ० १६) । ५ शब्दश-
• विशिष्टे शक्ति: अश्वपदस्याश्वत्वविशिष्टे शक्तिः इति व्युत्पद्यते (त०
दी० ४ ) इत्यादौ व्युत्पत्तिः । ६ विग्रहवाक्यम् । यथा पदस्यार्थ
• पदार्थः इति व्युत्पत्तिः ( त० दी० १ ) इत्यादौ व्युत्पत्तिशब्दस्यार्थः ।
७ व्यवहारः । यथा लोकव्युत्पत्तिरित्यत्र व्युत्पत्तिशब्दस्यार्थः (नील ० ) ।
८ नियमः । यथा पदार्थः पदार्थेनैवान्वेति न तु पदार्थतावच्छेदकेन ।
इति व्युत्पत्तिः इत्यादौ व्युत्पत्तिशब्दस्यार्थः । यथा वा नव्यमते यत्र
 
समभिव्याहृतपदार्थतावच्छेद कफलाश्रयत्वबोधः तत्र द्वितीया इति व्युत्पतिः ।
इत्यादौ व्युत्पत्तिशब्दस्यार्थ: ( त० प्र० ४ पृ० ८४ ) ।
व्युद्धृत्यसादनम् – कपालेभ्यः पुरोडाशं पृथक्कृत्यान्तर्वेद्यवस्थापनम् (० /
 
-
 
न्या० अ० १० पा० १ अधि० ११ ) ।
 

 
व्यूहः - १ निःश्वासादिः ( गौ० वृ० ३।१।३१) । यथा मतान्तरे मानुषा-/
३।१।३१ ) इत्यत्र व्यूहशब्दस्यार्थः । २ प्रतिहतस्य परावर्तनम् (गौ०
शरीरपरीक्षणे गन्धक्केदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ।
 
वृ० ४ । २ । २० ) । यथा अव्यूहाविष्टम्भविभुत्वान्याकाशधर्माः (गौ०/
 
गौ
 
४।२।२०) इत्यत्र व्यूहशब्दस्यार्थ: । ३ वासुदेवसंकर्षण प्रद्युम्नानि
ज्ञकश्चतुर्विधो व्यूहः इति रामानुजीया वदन्ति ( सर्व० पृ० )
रामा० ) । ४ समूहः इति काव्यज्ञा आहुः । ५ निर्माणम् / ६ सम्यक
 
तर्कः । ७ देहः । ८ सैन्यम् । ९ नीतिशास्त्रज्ञास्तु :
 
विशेष इत्याहुः । अत्रोक्तम् । व्यूहभेदाश्च चत्वारो दण्डो भोगस्तु म
लम् । असंहतश्च निर्णीता नीतिसारादिसंमताः ॥ अन्येपि प्रकृतिज्यू
 
द्वार्थ सैन्य निवेश