2023-12-25 10:38:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
!ः
बच्छेदकधर्मान्तराघटितधर्मस्यैव व्याप्यतावच्छेदकत्वम् इति नियमः ।

अत एव केषांचिन्मते वह्निमान्नीलधूमादित्यादौ धूमत्वस्य व्याप्यतावच्छेद-

"कत्व संभवेन तद्घटितनीलधूमत्वं गुरुतया न व्याप्यतावच्छेदकम्

(मु० २ पृ० १६२) । अत्र नियमे धर्मे तदघटितत्वं च तदविष-

यकप्रतीतिविषयत्वम् ( दीवि० २ पृ० ५९ ) । व्याप्यत्वासिद्धो द्विविधः
 

एको व्याप्तिग्राहकप्रमाणाभावमात्रात् अपरस्तूपाधिसद्भावात् । त
 

प्रथमो यथा यत्सत्तत्क्षणिकं यथा प्रदीपादि । द्वितीयो यथा ऋत्वन्तर्व
-

तिनी हिंसा अधर्मः हिंसात्वात्तुबाह्यहिंसावत् इति ( त० भा० )
 

( प्र० प० )
 
( प्र० च० पृ० १९) ।
 
अत्र निषिद्धत्वमुपाधिः ।
 

अन्यत्र चोक्तम् । व्याप्यत्वासिद्धो द्विविधः साध्येनासहचरितः सोपा

" व्याप्यत्वस्यासिद्धिर्यस्मात् इति व्युत्पत्त्योपाधिरेव व्याप्यत्वासिद्धिस्तद्वान्

विकसाध्यसंबद्धश्च । सोपाधिके व्याप्यत्वासिद्धशब्दस्य समन्वयः क्रियते ।

इति । सोपाधिकसाध्यसंबद्धो हेतुश्च अनैकान्तिकोपि इति मतान्तरम् /
 
2
 
विवादा:
कलं
 
1750
 

( प्र० प्र० ) । प्रथमो यथा यत्सत्तक्षणिकं यथा घनः संश्च

स्पदीभूतः शब्दादिः इति । अत्र हि शब्दादिः पक्षः । तत्र

साध्यम् । सत्त्वं हेतुः । न च अस्य हेतोः क्षणिकत्वेन सह

प्रमाणमस्ति इति विज्ञेयम् ( त० भा० हेत्वा० पृ० ४७) ॥

यथा स श्यामो मैत्रीतनयत्वात् परिदृश्यमानमैत्रीतनयस्तोमवत्

मैत्रीतनयत्वात् इति हेतुर्व्याप्यत्वासिद्धः । अत्र मैत्रीतनयत्वेन स्थाम

साध्यम् । तेन मैत्रीतनयत्वं श्यामत्वे न प्रयोजकम् । किंतु शाकाद्याहा

रपरिणाम एव । प्रयोजकश्च उपाधिः इत्युच्यते । अतः
 
मै
त्रीतनयत्व
 

श्यामत्वेन संबन्धे शाकाद्याहारपरिणाम उपाधिः । यथा अग्नेर्धूमसंबन्ध

पृ० ४७ ) । यथा वा पर्वतो धूमवान् वह्निमत्वा ७///

आर्द्रेन्धनसंयोगः । अत्रोपाधिसंबन्धाद्व्याप्तिर्नास्ति ( त०
मा० हेला०
दिव्यत्र वहि
•मत्त्वं व्याप्यत्वासिद्धम् ( त० सं० ) ( त० मा० २ पृ०
 
मा० हेला०
दिव्यत्र वहि
 

 

कम् साधनस्य वः अव्यापकं च इति ( प्र० प्र० ) (त० सं० ) /
 
व्यालो
 
द्वितीयो
 
साई