2023-12-25 10:34:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८४०
 
न्यायकोशः ।
 
( दि० २ व्याप्तिनि० ) । ( ९ ) प्रतियोगिव्यधिकरणस्वसमानाधिक

रणात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । (१०) यत्समाना-

धिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधि-

करण्यं वा । अन्यवृत्तिवह्नितद्वतोरन्यवृत्तिधूमवन्निष्ठात्यन्ताभावान्योन्या-

भावप्रतियोगित्वाद्यधिकरणवहिधूमयोर्न व्याप्तिः । किं तु तत्तद्धूय

समानाधिकरणतत्तद्व हिना ( चि० २१० ६-७) । (११)

स्वसमानाधिकरणान्योन्याभावाप्रतियोगि यद्वत् तत्कत्वं वा । (१२)

यावत्स्वसमानाधिकरणात्यन्ताभाव प्रतियोगितावच्छेदकावच्छिन्नं यत् त

तियोगिकात्यन्ताभावसमानाधिकरणं यत् तेन समं सामानाधिकरण्यम् ।

समुदायार्थस्तु साधनसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेद

यावन्तो धर्मा यद्धर्मावच्छिन्न समानाधिकरणात्यन्ताभावप्रतियोगितावच्छे-

दकाः तद्धर्मावलीढसामानाधिकरण्यम् इति । एतदेव यावत्स्वव्यभिचार
 

व्यभिचारिसाध्यसामानाधिकरण्यम् अनौपाधिकत्वम् गीयते (चि० २

पृ० ८ ) । (१३) यद्वा यावद्यत्समानाधिकरणात्यन्ताभावाप्रतियोगि प्रतिक

व्याप्तिः (चि० २५० ६ - ८) । समुदितार्थश्च साध्यव्यापकतावच्छेद

योगिकात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदेवानौपाधिकत्वरूपा

कावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वव्यापकस्वसामानाधिकरण्यसामान्या

भावकत्वम् इति ( दीधि० २८०५७ ) । ( १४ ) यद्वा यत्संबन्धिताक
:

वहिसाध्यकघूमहेतुकस्थले वह्निमान् धूमादित्यादौ यत्र धूमस्तत्राभिः

च्छेदकरूपवरवं यस्य तस्य सा व्याप्ति: ( चि० २ पृ० ८) । यथा

इति साहचर्यनियमो व्याप्तिः ( त० भा० ) ( मू० म० १ ) (भा०

प० ) (मु० २) ( त० सं० ) । तथा हि धूमस्य वह्निसंबन्धि

घूमत्वमवच्छेदकम् । धूममात्रस्य वह्निसंबन्धित्वात् लक्षणसमन्वयः /

वस्तु धूमसंबन्धे न वह्नित्वमवच्छेदकम् । वह्नेर्धूमासंबन्धिनि तप्तायः पिण्डे

वृत्तिसाध्यम् तत्त्वम् स्वव्यापकसाध्यसंबन्धित्वपर्यवसन्नम् इति लघुभूतः

गतत्वात् । अतस्तत्र नातिव्याप्तिः (चि २ पृ० ८) । अत्र यदन्यून-

परिष्कारो विज्ञेयः ( दीधि० २ पृ० ६१) । अत्र नियमः व्य
 
.
 
व्याप्यस्य
 
वसाय