2023-12-25 10:29:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८३१
 
कश्च भवति इति परशुदारुसंयोगो व्यापारो भवति इति । एवम् यागादे-

र्व्यापारः अदृष्टमित्याद्यूह्यम् । शिष्टं तु करणशब्दे दृश्यम् । २ [क]

प्रवृत्तिविषयः । यथा देवदत्तो ग्रामं गच्छतीत्यादौ गमधातुनोत्तरदेश-

संयोगानुकूला या क्रिया बोध्यते स व्यापारः । एवम् सर्वत्र शाब्दबोधे

धात्वर्थव्यापार ऊह्यः । [ख] शाब्दिकास्तु पदान्तरसमभिव्याहाराप्र-

योज्यसाध्यत्व प्रकारकाभिधानविषयो व्यापारः इति वदन्ति । स च

व्यापारः भावयितुरुत्पादनक्रिया । तदुक्तं भर्तृहरिणा व्यापारो भावना

सैवोत्पादना सैव च क्रिया ( वाक्यपदीये ) इति । ३ आधुनिकवैश्यास्तु

अर्थजनक उद्यमो व्यापार इत्याहुः ।
 

 
<
व्यापारित्वम् - >
व्यापार विशिष्टत्वम् । तच्च क्वचित् जनकतासंबन्धेन व्यापा-

रविशिष्टत्वम् । यथा न हि व्यापारेण व्यापारिणोन्यथासिद्धि: ( त०

प्र० १ ) इत्यादौ इन्द्रियाद्यात्मकस्य करणस्य व्यापारित्वम् ।
 

 
<
व्यापित्वम्>
व्यापकत्वम् ।
 
11
 
व्याप्तत्वम् -

 
<व्याप्तत्वम्>
१ व्याप्ति
विशिष्टत्वम् । यथा धूमो वहिना व्याप्तः इत्यादौ ।

यथा वा साध्याभावव्याप्तो हेतुर्विरुद्धः (त० सं०) समेन यदि नोव्याप्तः

( उदयनः ) इत्यादौ व्याप्तत्वम् । २ पूर्णत्वम् । ३ समाक्रान्तस्त्रं चेति

वेदान्तिन आहुः । ४ ख्यातत्वम् । ५ स्थापितत्त्वं चेति काव्यज्ञा आहुः ।

व्याप्तिः - संबन्धविशेषः । अत्र केचिदाहु: । केवलान्वयिनि केवलान्वयि-

धर्मसंबन्धः । व्यतिरेकिणि साध्यवदन्यावृत्तित्वं व्याप्तिः । एतयोरनुमिति-

विशेषजनकत्वम् । अनुमितिमात्रे तु पक्षधर्मतैव प्रयोजिका । न चाति-

प्रसङ्गः । विशेषसामग्रीसहिताया एत्र सामान्यसामग्र्याः कार्यजनकत्वम्

इति नियमात् इति ( चि० २ पृ०५) । स च साध्यसाधनस्थले

[क ] अनौपाधिकः संबन्धः । स चानुमित्यौपयिकः साधननिष्ठः सा-

ध्यस्य संबन्धः इति विज्ञेयम् । अत्र अनौपाधिकत्वं तु यावत् स्वव्यभि-

चारव्यभिचारिसाध्यसामानाधिकरण्यम् । अथ वा यावत्स्वसमानाधिकर-

णात्यन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावासमानाधिकरण साध्यसामा-