2023-12-25 10:22:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८२७
 
हेतुपरामर्शप्रमाण निर्णयप्रयोजनात्मको व्यवहारः तस्य पदं विषयः इति

तदर्थः । स च द्विविधः शङ्काभियोगः तत्त्वाभियोगश्चेति ( मिता०

अ० २ श्लो० ५ पृ० ३) । व्यवहारपदानि चाष्टादश मनुनोक्तानि

तेषामाद्यमृणादानं ( १ ) निक्षेपो ( २ ) ऽस्वामिविक्रयः ( ३ ) । संभूय

च समुत्थानं ( ४ ) दत्तस्यानपकर्म (५) च ॥ वेतनस्यैव चादानं

( ६ ) संविदश्च व्यतिक्रमः ( ७ ) । ऋयविक्रयानुशयो (८) विवादः

स्वामिपालयोः (९) ॥ सीमाविवादधर्मश्च (१०) पारुष्ये दण्डवाचिके

( ११ ) । स्तेयं ( १२ ) च साहसं ( १३ ) चैव स्त्रीसंग्रहण ( १४ )

मेव च ॥ स्त्रीपुंधर्मो ( १५) विभागश्च (१६) द्यूत (१७) माझ्य

(१८) एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ ( मनु

अ० ८ श्लो० ४ - ७ ) इति ।
 

 

 
<
व्यसनी>
व्यसनमिष्टवियोगोनिष्टप्राप्तिः । तज्जनितं दुःखमपि व्यसनम् ।

तद्वान्व्यसनी ( मिताक्षरा० अ० २ श्लो० ३२ ) ।
 
S
 

 
<
व्याकरणम् - >
१ [क] पूर्वपूर्वव्याकरणतः शब्दगुणदोषविद्भिरभियुक्तैः

प्रकृतिप्रत्ययादिपरिकल्पनया कृतं शब्दसाधुत्वाख्यायकम् शास्त्रम्

(चि० ४ ) । यथा अग्नक (पाणि० ४ । २ । ३३ ) इत्यादि । अनेन

शास्त्रेण अग्निर्देवतास्य हविषः इत्यर्थे अग्निशब्दाड्ढक्प्रत्ययकल्पनया

आग्नेयम् इति शब्दस्य साधुत्वमाख्यायते । अत्रार्थे व्युत्पत्तिः व्याक्रि-

यन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपाद्यन्ते शब्दा येन इति व्याकरणम् ।

करणे ल्युट् प्रत्ययः । [ ख ] शाब्दिकास्तु निःश्रेयसमुख्यफलकं शब्दा-

नुशासनम् । यथा पाणिनिशाकटायनादिप्रणीतं व्याकरणम् इत्याहुः ।

[ग] आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्ग-

माहुर्व्याकरणं बुधाः ॥ ( सर्व० सं० पृ० २९५ पाणि० ) । व्याक-

रणस्य मुख्यफलं च एकः शब्दः सुष्ठु प्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके

कामधुग्भवति इति । अत्रावान्तरफलं तु रक्षोहागमलध्वसंदेहाः प्रयो-

जनम् इति महाभाष्योक्तं ज्ञेयम् । अत्रोक्तम् अथ व्याकरणं वक्ष्ये कात्या-

यन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे । इत्यादि ।