This page has not been fully proofread.

३४
 
न्यायकोशः ।
 
दा
 
मिति वा । अङ्ग पच्यतामित्यध्येषणार्थम् । पच्यतामेवेति वावधार-
णार्थम् ( वात्स्या० २१११६५ ) । [ख ] प्रमाणान्तरेणावधृत-
स्यार्थस्य प्रतिपादकः । यथा अग्निर्हिमस्य भेषजमित्यादिः ( सि० च०
३३ ) ( म० प्र० ६४ ) । भेषजं विरोधीत्यर्थः । अत्र हिमविरोधित्व-
स्याग्नौ प्रत्यक्षावगतत्वादेतद्वाक्यस्यानुवादकत्वमिति बोध्यम् ( लौ०
भा० )। अन्यरीत्यानुवादस्त्रिविधः । भूतार्थानुवादः स्तुत्यर्थानुवादः
गुणानुवादश्चेति । आद्यो यथा सदेव सौम्य इदमग्र आसीदित्यादिः
वज्रहस्तः पुरंदर इत्यादिश्च । अयं च विधिसमभिव्याहाराभावेप्यनुवादो-
1195 LED
स्तीति वृत्तिग्रन्थाल्लभ्यते (गौ० वृ० २।१।६५) । द्वितीयः वायुर्वै क्षेपिष्ठे-
त्यादिः । तृतीयः अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्याग्निहोत्रहोमस्य
दना जुहोति इत्यादिवाक्ये अनुवादः ( वाच० ) । अत्र तादृशहोमे
दधिकरणकत्वमात्रं गुणो विधीयत इति बोध्यम् । तर्कप्रकाशेनुवादो-
दाहरणं यथा – यन्त्र दुःखेन संभिन्नम् .... तत्सुखं स्व:पदास्पदमित्यादि
-
वाक्यम् । यथा वा - परिणतिसुरसमा म्रफलम् परिणतिविरस पनसफ-
लम् इत्यादि वाक्यं चानुवादः । प्रत्यक्षप्रमाणादिना तत्तदर्थनिर्णयात्
• ( त० प्र० ख० ४ पृ० १२ ) । ग ज्ञातस्य कथनमनुवादः
( जै० न्या० अ० १ पा० ४ अधि० ६ ) ।
अनुवादकत्वम्- गृहीतग्राह्यनुभवमात्रजनकत्वम् । स्वसमानाधिकरणस्वाव्य-
वहितपूर्ववर्तिस्वसमानाकार निश्चय विषयविषयक तद्वद्विशेष्यकतत्प्रकारकानु-
भवमात्रजनकत्वमिति यावत् । अत्र स्वपदमनुभवादिपरम् ( कु० व्या ०३ ) ।
अनुवाद्यता प्रमाणान्तरसिद्धस्य किंचिद्धर्मविधानार्थं पुनरुपन्यास्यता ।
यथा पर्वतो वह्निमानित्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेपि वह्निमत्वरूपध-
र्मविधानार्थमुपन्यासः ( वाच० ) ।
 
-
 
अनुवृत्तत्वम् - १ सामानाधिकरण्यम् ( ग० सव्य ० ) । यथा धूमानु-
वृत्तो वहिरित्यादौ वह्नौ धूमानुवृत्तत्वम् । २ धारातः प्राप्तत्वम् । यथा
• • विज्ञानवादिबौद्धमते विज्ञानसंतानस्यानुवृत्तत्वम् ।
 
अनुवृत्तिः—दवीयःस्थानान्तरस्थितस्य (पदस्य ) सर्वत्रानुसंधानम् ४ दि० ४।