2023-12-25 10:19:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८२४
 
न्यायकोशः ।
 
कार्य-
पृ० २४ ) (त० दी० २ पृ० २१) । तत्र तर्कादित्यस्य तर्काभावेतरनिखि-

शङ्काविरहः कचित् तर्कात् कचित् स्वतःसिद्ध एव इति ( सि० च० २

लकारणसमवधानस्थले इत्यर्थः । स्वतःसिद्ध एवेत्यस्य इतर कारण विरहस्

तादृशकारण विरहप्रयुक्त एवेत्यर्थः ( नी० २ पृ० २१ ) । २

कारणभावभङ्गः । अयं व्यभिचारो द्विविधः अन्वयव्यभिचारः व्यतिरे-

कव्यभिचारश्च । तत्राद्यः कारणसत्वे कार्याभावात् । द्वितीयः कार्यसवे

कारणाभावात् ( ग० ) । ३ धर्मज्ञास्तु निन्दिताचारः । यथा पत्नी पत्यु-

र्धनहारिणी या स्यादव्यभिचारिणी इत्यादौ जारकर्म व्यभिचारः इत्या

( मिताक्ष० कात्याय० पृ० ७५ ) । अत्र विशेष उच्यते हृताधिकारी

मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेयभिचार-

णीम् ॥ ( याज्ञ० अ० १ श्लो० ७० ) इति ।
 
-
 

 
<
व्यभिचारी>
१ व्यभिचारवान् । २ आलंकारिकास्तु रसप्रादुर्भावान

भूतनिर्वेदादिः संचारिभावः इत्याहुः । तदुक्तम् विशेषादाभिमुख्येन

चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच तद्भिदाः ॥

( सा० ८० परि० ३ श्लो० १४० ) इति । तदर्थश्च स्थिरतया व
 
वर्त
 

यभिचारिणः कथ्यते इति । ते के इत्याह निर्वेदावेग दैन्यश्रममदजडता

माने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणा-

औग्यमोहौ विबोधः स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।

औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयावि/
-

पादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ ( सा० ५० १०३/

श्लो० १४१ ) इति । एवम् रत्यादयोप्युपलक्षणतया प्रायाः (सा०
 

द० १०३ श्लो० १७२) ।
 
20
 

 
<
व्यर्थत्वम् - >
१ स्वसमानाधिकरणावश्यकृप्तधर्मान्तरघटितत्वम् / यथा प्रमे

यत्वविशिष्टसास्नादिमत्त्वस्य गोर्लक्षणत्वे वाच्ये व्यर्थत्वम् / अत्र के-/

सानादिमत्त्वेनैव गोर्लक्षणम्वनिर्वाहे अप्रयोजनकप्रमेयत्व पदार्थघटित

प्रमेयत्व विशिष्टसास्त्रादिमत्त्वस्य वैयर्थ्यम् इति विज्ञेयम् । २ निष्फळ
 

इति काव्यज्ञा आहुः ।
 
-
 
>