This page has not been fully proofread.

८२४
 
न्यायकोशः ।
 
कार्य-
पृ० २४ ) (त० दी० २ पृ० २१) । तत्र तर्कादित्यस्य तर्काभावेतरनिखि-
शङ्काविरहः कचित् तर्कात् कचित् स्वतःसिद्ध एव इति ( सि० च० २
• लकारणसमवधानस्थले इत्यर्थः । स्वतःसिद्ध एवेत्यस्य इतर कारण विरहस्
• तादृशकारण विरहप्रयुक्त एवेत्यर्थः ( नी० २ पृ० २१ ) । २
कारणभावभङ्गः । अयं व्यभिचारो द्विविधः अन्वयव्यभिचारः व्यतिरे-
कव्यभिचारश्च । तत्राद्यः कारणसत्वे कार्याभावात् । द्वितीयः कार्यसवे
कारणाभावात् ( ग० ) । ३ धर्मज्ञास्तु निन्दिताचारः । यथा पत्नी पत्यु-
र्धनहारिणी या स्यादव्यभिचारिणी इत्यादौ जारकर्म व्यभिचारः इत्या
( मिताक्ष० कात्याय० पृ० ७५ ) । अत्र विशेष उच्यते हृताधिकारी
• मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेयभिचार-
णीम् ॥ ( याज्ञ० अ० १ श्लो० ७० ) इति ।
 
-
 
व्यभिचारी – १ व्यभिचारवान् । २ आलंकारिकास्तु रसप्रादुर्भावान
भूतनिर्वेदादिः संचारिभावः इत्याहुः । तदुक्तम् विशेषादाभिमुख्येन
चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच तद्भिदाः ॥
( सा० ८० परि० ३ श्लो० १४० ) इति । तदर्थश्च स्थिरतया व
 
वर्त
 
• यभिचारिणः कथ्यते इति । ते के इत्याह निर्वेदावेग दैन्यश्रममदजडता
माने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणा-
• औग्यमोहौ विबोधः स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयावि/
- पादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ ( सा० ५० १०३/
श्लो० १४१ ) इति । एवम् रत्यादयोप्युपलक्षणतया प्रायाः (सा०
 
द० १०३ श्लो० १७२) ।
 
20
 
व्यर्थत्वम् - १ स्वसमानाधिकरणावश्यकृप्तधर्मान्तरघटितत्वम् / यथा प्रमे
यत्वविशिष्टसास्नादिमत्त्वस्य गोर्लक्षणत्वे वाच्ये व्यर्थत्वम् / अत्र के-/
सानादिमत्त्वेनैव गोर्लक्षणम्वनिर्वाहे अप्रयोजनकप्रमेयत्व पदार्थघटित
प्रमेयत्व विशिष्टसास्त्रादिमत्त्वस्य वैयर्थ्यम् इति विज्ञेयम् । २ निष्फळ
 
इति काव्यज्ञा आहुः ।
 
-
 
>