2023-12-25 10:17:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<व्यतिहारः ->
१ [क] परस्परकरणम् ( ल० म० ) । [ख] परस्परै-

कजातीयक्रियाकरणम् । यथा केशाकेशि दण्डादण्डि इत्यादौ । अ

परस्परं केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तते इति दण्डैश्च दण्डैश्च गृही-

त्वेदं युद्धं प्रवर्तते इति चार्थो बोध्यते । यथा वा अन्योन्यं ताडयत

इत्यादौ व्यतिहारः । २ परिवर्तनम् (विनिमयः ) ( हेमच० ) ।
 

 
<
व्यतीपातः>
श्रवणाश्विधनिष्ठानागदैवतमस्तकैः । अमा चेद्रविवारेण
 

व्यतीपातः स उच्यते ॥ ( पु० चि० पृ० ३१७ ) ।
 

 
<
व्यधिकरणत्वम्>
१ [क] तदनधिकरणवृत्तित्वम् ( त० प्र० २)

( मु० २ ) ( ग० २ चतु० चक्र० ) । यथा कपिसंयोगाभावस्य स्वप्रति

योगिकपिसंयोगव्यधिकरणत्वम् ।[ख] तदधिकरणावृत्तित्वम् ( मू० म

१) । यथा घटत्वाभावस्य स्वप्रतियोगिघटत्वव्यधिकरणत्वम् । २ कचित्

साध्यतावच्छेदक संबन्धसामान्ये स्वप्रतियोगिप्रतियोगित्वत्-
४२२
 
I
 

२ व्याप्ति० सिद्धा० ) । अत्र स्वपदेनाभावो ग्राह्यः । इदं व्यधिकरण

तु सिद्धान्तसिद्धव्याप्तिघटकाभावनिष्ठम् प्रतियोगिवैयधिकरज्यशब्देन
 

भूतयत्किंचिद्यत्त्यनुयोगिकत्वसामान्य एतदुभयाभावः तत्कत्वम् (दीषि०
 

व्यवयिते इति विज्ञेयम् ।
 

 
<
व्यधिकरणधर्मावच्छिन्नाभाववादी>
प्रतियोग्यवृत्तिधर्मावच्छिन्न प्रतियो
 

गिताकाभाववादी । यथा सौन्दडोपाध्यायः ( ग० २ व्याप्ति०

त्वपटत्वोभाभ्यां प्रमेयसामान्याभावं च एवमादीन् व्यधिकरणधर्मावच्छि

अवतरणे० ) । स च घटत्वेन पटाभावम् घटत्वेन वाच्यत्वाभावम् घट

नाभावानङ्गीकरोति । गङ्गेशोपाध्यायादयस्तु तादृशाभावान्नाशीचक्रुः इति

विज्ञेयम् । व्यधिकरणधर्मावच्छिन्नाभावनिराकर्तुः प्रतिज्ञावाक्यं च प्रति-

नि० ) इति विज्ञेयम् ( ग० चतु० खण्ड० पृ० ६७ ) ।

योग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदको भवति (चि० २ व्याि

 
<
व्यपदेशः - >
१ शब्दप्रयोगः ( दि० १/३ पृ० १०८) /
 
चतु
 

अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० १1१18 ) /
 
यथा