This page has not been fully proofread.

न्यायकोशः ।
 
व्यतिहारः -१ [क] परस्परकरणम् ( ल० म० ) । [ख] परस्परै-
कजातीयक्रियाकरणम् । यथा केशाकेशि दण्डादण्डि इत्यादौ । अ
परस्परं केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तते इति दण्डैश्च दण्डैश्च गृही-
त्वेदं युद्धं प्रवर्तते इति चार्थो बोध्यते । यथा वा अन्योन्यं ताडयत
इत्यादौ व्यतिहारः । २ परिवर्तनम् (विनिमयः ) ( हेमच० ) ।
 
व्यतीपातः – श्रवणाश्विधनिष्ठानागदैवतमस्तकैः । अमा चेद्रविवारेण
 
व्यतीपातः स उच्यते ॥ ( पु० चि० पृ० ३१७ ) ।
 
व्यधिकरणत्वम् – १ [क] तदनधिकरणवृत्तित्वम् ( त० प्र० २)
( मु० २ ) ( ग० २ चतु० चक्र० ) । यथा कपिसंयोगाभावस्य स्वप्रति
योगिकपिसंयोगव्यधिकरणत्वम् ।[ख] तदधिकरणावृत्तित्वम् ( मू० म
१) । यथा घटत्वाभावस्य स्वप्रतियोगिघटत्वव्यधिकरणत्वम् । २ कचित्
साध्यतावच्छेदक संबन्धसामान्ये स्वप्रतियोगिप्रतियोगित्वत्-
४२२
 
I
 
२ व्याप्ति० सिद्धा० ) । अत्र स्वपदेनाभावो ग्राह्यः । इदं व्यधिकरण
तु सिद्धान्तसिद्धव्याप्तिघटकाभावनिष्ठम् प्रतियोगिवैयधिकरज्यशब्देन
 
भूतयत्किंचिद्यत्त्यनुयोगिकत्वसामान्य एतदुभयाभावः तत्कत्वम् (दीषि०
 
व्यवयिते इति विज्ञेयम् ।
 
व्यधिकरणधर्मावच्छिन्नाभाववादी – प्रतियोग्यवृत्तिधर्मावच्छिन्न प्रतियो
 
गिताकाभाववादी । यथा सौन्दडोपाध्यायः ( ग० २ व्याप्ति०
त्वपटत्वोभाभ्यां प्रमेयसामान्याभावं च एवमादीन् व्यधिकरणधर्मावच्छि
अवतरणे० ) । स च घटत्वेन पटाभावम् घटत्वेन वाच्यत्वाभावम् घट
नाभावानङ्गीकरोति । गङ्गेशोपाध्यायादयस्तु तादृशाभावान्नाशीचक्रुः इति
विज्ञेयम् । व्यधिकरणधर्मावच्छिन्नाभावनिराकर्तुः प्रतिज्ञावाक्यं च प्रति-
नि० ) इति विज्ञेयम् ( ग० चतु० खण्ड० पृ० ६७ ) ।
योग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदको भवति (चि० २ व्याि
व्यपदेशः - १ शब्दप्रयोगः ( दि० १/३ पृ० १०८) /
 
चतु
 
अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० १1१18 ) /
 
यथा