2023-12-25 10:12:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८१८
 
न्यायकोशः ।
 
सत्प्र० पृ० २१) । तच्च ज्ञानम् प्राचीनमते असाधारणधर्मवत्ताज्ञान,

विधया कोटियोपस्थापकतया फलीभूतसंशयं प्रति प्रयोजकम् इति

विज्ञेयम् । यथा अनैकान्तिके अन्वयाद्व्यतिरेकाद्वा कोट्युपस्थापकतया

संशयः फलम् ( चि० २ सत्प्र० ) इत्यादिग्रन्थे धूमवान्वः इत्यादौ

धूमधूमाभाववद्ध्यावृत्तवह्निमान् इति ज्ञानं व्यतिरेकः । ७ सजातीयाधि

क्यम् । यथा वैश्येभ्यः क्षत्रियाः शूराः शूद्रेभ्यो धनिनो विशः इत्यत्र

पञ्चम्यर्थो व्यतिरेकः । अत्र वैश्यशौर्यादधिकशौर्यवन्तः क्षत्रियाः शुद्रष

नादधिकधनवन्तो वैश्याः इत्यर्थो बोध्यते ( श० प्र० श्लो० ९३१०

१२८ ) । ८ विना इत्यस्यार्थः । ९ अर्थालंकार विशेषः इत्यालंकारिक

आहुः । १० विशेषेणातिक्रमः इति काव्यज्ञा आहुः ।

 
<
व्यतिरेकदृष्टान्तः>
वैधर्म्यदृष्टान्तः ।
 

 
<
व्यतिरेक व्यभिचारः - >
(कार्यकारणभावभङ्गलक्षणो व्यभिचारः )

सत्त्वे कारणाभावः ( ग० ) । तदर्थश्च कार्याव्यवहितपूर्वक्षणावच्छेदन
 
कार्य
 

कार्यतावच्छेदकावच्छिन्नयत्किंचिद्व्यत्तयधिकरणयावयक्तिषु कारणाभाव-

प्रदेश कारणाभावः ( त० प्र० ख० ४ पृ० १२९) । यथा
 
कार्य
 
कार्य
वत्त्वम् ( दि० गु० ) । अथ वा कार्याव्यवहितपूर्वक्षणावच्छेदेन

पिकायाम् समाप्ति प्रति मङ्गलस्य कारणत्व उक्ते किरणावल्यादावारा

कितो व्यभिचारो व्यतिरेक व्यभिचारो भवति । तथा हि किरणावल्या.

 
<
व्यतिरेकव्याप्तिः -?
(व्याप्तिः ) [ क ] साध्याभावव्यापकी भूताभावप्रति

ख्यनास्तिक ग्रन्थविशेषे समाप्तिरूपकार्यसत्त्वेपि मङ्गलस्याभावः इति ।

योगित्वम् (मु० २) ( नील० २ पृ० २३ ) ( न्या० बो०२०
 
go
 

१५ ) । व्यतिरेकः साध्याभावहेस्वभावयोः साहचर्यम् ।

व्याप्तिर्व्यतिरेकव्याप्तिः इति व्यतिरेक व्याप्तिशब्दः संगमनीयः (सि०

च० २ पृ० २६) । यद्वा व्यतिरेकेण व्याप्तिः इति विग्रहः / व्यक्ति-
ZPPY
 

रेकनिरूपिता व्याप्तिरित्यर्थः ( कु० ३ ) ।
 
2012
 
आचार्यास्तु व्यतिरेकसह-
चारेणान्वयव्याप्तिरेव गृह्यते । न च व्यतिरेकव्याप्तिज्ञानमपि अनुमितो
 
आचार्यास्तु
 
व्यतिरेकसह-
200
 
-
 
gap