This page has not been fully proofread.

८१८
 
न्यायकोशः ।
 
• सत्प्र० पृ० २१) । तच्च ज्ञानम् प्राचीनमते असाधारणधर्मवत्ताज्ञान,
विधया कोटियोपस्थापकतया फलीभूतसंशयं प्रति प्रयोजकम् इति
विज्ञेयम् । यथा अनैकान्तिके अन्वयाद्व्यतिरेकाद्वा कोट्युपस्थापकतया
संशयः फलम् ( चि० २ सत्प्र० ) इत्यादिग्रन्थे धूमवान्वः इत्यादौ
धूमधूमाभाववद्ध्यावृत्तवह्निमान् इति ज्ञानं व्यतिरेकः । ७ सजातीयाधि
क्यम् । यथा वैश्येभ्यः क्षत्रियाः शूराः शूद्रेभ्यो धनिनो विशः इत्यत्र
पञ्चम्यर्थो व्यतिरेकः । अत्र वैश्यशौर्यादधिकशौर्यवन्तः क्षत्रियाः शुद्रष
नादधिकधनवन्तो वैश्याः इत्यर्थो बोध्यते ( श० प्र० श्लो० ९३१०
१२८ ) । ८ विना इत्यस्यार्थः । ९ अर्थालंकार विशेषः इत्यालंकारिक
आहुः । १० विशेषेणातिक्रमः इति काव्यज्ञा आहुः ।
व्यतिरेकदृष्टान्तः–वैधर्म्यदृष्टान्तः ।
 
व्यतिरेक व्यभिचारः - (कार्यकारणभावभङ्गलक्षणो व्यभिचारः )
सत्त्वे कारणाभावः ( ग० ) । तदर्थश्च कार्याव्यवहितपूर्वक्षणावच्छेदन
 
कार्य
 
कार्यतावच्छेदकावच्छिन्नयत्किंचिद्व्यत्तयधिकरणयावयक्तिषु कारणाभाव-
• प्रदेश कारणाभावः ( त० प्र० ख० ४ पृ० १२९) । यथा
 
कार्य
 
वत्त्वम् ( दि० गु० ) । अथ वा कार्याव्यवहितपूर्वक्षणावच्छेदेन
•पिकायाम् समाप्ति प्रति मङ्गलस्य कारणत्व उक्ते किरणावल्यादावारा
कितो व्यभिचारो व्यतिरेक व्यभिचारो भवति । तथा हि किरणावल्या.
व्यतिरेकव्याप्तिः -(व्याप्तिः ) [ क ] साध्याभावव्यापकी भूताभावप्रति
• ख्यनास्तिक ग्रन्थविशेषे समाप्तिरूपकार्यसत्त्वेपि मङ्गलस्याभावः इति ।
योगित्वम् (मु० २) ( नील० २ पृ० २३ ) ( न्या० बो०२०
 
go
 
१५ ) । व्यतिरेकः साध्याभावहेस्वभावयोः साहचर्यम् ।
• व्याप्तिर्व्यतिरेकव्याप्तिः इति व्यतिरेक व्याप्तिशब्दः संगमनीयः (सि०
च० २ पृ० २६) । यद्वा व्यतिरेकेण व्याप्तिः इति विग्रहः / व्यक्ति-
ZPPY
 
रेकनिरूपिता व्याप्तिरित्यर्थः ( कु० ३ ) ।
 
2012
 
• चारेणान्वयव्याप्तिरेव गृह्यते । न च व्यतिरेकव्याप्तिज्ञानमपि अनुमितो
 
आचार्यास्तु
 
व्यतिरेकसह-
200
 
-
 
gap