2023-12-25 10:03:28 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
व्य
<व्यज्यः- ->
१ बोध्यः । २ प्रकाश्य: । ३ आलंकारिकास्तु व्यञ्जनाख्यया

वृत्या बोध्योर्थः । यथा गङ्गायां घोषः इत्यादौ शैत्यपावनस्वादिरूपोर्थो गङ्गा-

पदव्यङ्ग्य: इत्याहुः । अत्र शिष्टं च व्यञ्जनशब्दे दृश्यम् ॥
 
व्यञ्जकम् –

 
<व्यञ्जकम्>
१ ज्ञानजनकम् । यथा चक्षुस्तैजसम् परकीयस्पर्शाद्यव्यञ्जकत्वे

सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् (मु० १ तेजोनि० पृ० ७९ )

इत्यादौ चक्षू रूपव्यञ्जकम् । २ नर्तकास्तु प्रकाशकम् । यथा हृद्भुतभा-

वादेर्व्यञ्जकः (प्रकाशकः ) हस्तचेष्टादिरूपोमिनयः इत्याहुः । ३ आलं-

कारिकाश्च व्यञ्जनया वृत्त्या अर्थबोधकः
:
शब्दः । यथा गङ्गायां घोषः

इत्यादौ गङ्गाशब्दः शैत्यपावनत्वादेरर्थस्य व्यञ्जकः इत्याहुः । शिष्टं तु

व्यञ्जनशब्दव्याख्याने दृश्यम् ।
 
व्यञ्जनम्

 
<व्यञ्जनम्>
१ ज्ञानम् । यथा चक्षुषा रूपव्यञ्जनम् इत्यादौ । २ पाकशा-

स्त्रज्ञास्तु ओदनभोजनोपकरणम् । यथा सूपशाकादि व्यञ्जनम् इत्याहुः ।

अत्रार्थे विशेषेणाज्यते ( वि अञ्ज ल्युट् ) इति व्यञ्जनशब्दस्य व्युत्प-

त्तिर्दृष्टव्या । ३ वैयाकरणाश्च अर्धमात्राकालेनोच्चार्यो हळूवर्णः । यथा

व्यञ्जनं चार्धमात्रकम् ( शिक्षा० ) इत्यादौ क् ख इत्यादि इत्याहुः । ४

काव्यज्ञास्तु चिह्नम् । ५ अवयवश्च इत्याहुः । ६ [क] आलंकारिकास्तु

इत्थं वदन्ति । शब्दस्य वृत्तिविशेषो व्यञ्जना । तदुक्तम् विरतास्वभिधा-

द्यासु ययार्थो बोध्यतेपरः । सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य

च ॥ ( सा० द० परि० २ श्लो० १२) इति । यथा भद्रात्मनो दुर-.

धरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः पर-

वारणस्य दानाम्बुसेकसुभगः सततं करोभूत् ॥ ( काव्यप्रका० उ० २

(० १२ वृत्तौ ) इत्यादौ । आलंकारिकाणां मते व्यञ्जना च व्यञ्जन-

ध्वनन द्योतनगमन प्रत्यायनादिशब्दैर्व्यपदिश्यते । आलंकारिकैश्च व्य-

नाया इत्थं भेदाः प्रकल्पिताः । व्यञ्जना द्वेधा शब्दनिष्ठा अर्थनिष्ठा

च । आद्या तु द्वेधा अभिधामूला लक्षणामूला च । अभिधामूला

यथा भद्रात्मनः इत्यादी लक्षणामूला यथा गङ्गायां घोषः इत्यादौ
 
श्लो०