This page has not been fully proofread.

न्यायकोशः ।
 
(भा० प० १ श्लो० ४५) इत्यत्र शब्दो वैशेषिकोस्ति । ४ व्यवच्छेदकः ।
यथा भूतात्मनां वैशेषिकगुणवत्त्वं साधर्म्यम् (प्रशस्त ० ) इत्यादौ । अत्र
व्युत्पत्तिः । विशेषो व्यवच्छेदः । विशेषाय स्वाश्रयस्येतरेभ्यो व्यवच्छेदाय
प्रभवति इति वैशेषिक: ( न्या० क० पृ० २४ )।
 
वैश्वदेवः – ( कर्मनामधेयम्) चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवः
वरुणप्रघासः साकमेधः शुनासीरीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा
विहिता: आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम् सावित्रं द्वादशकपालम्
सारस्वतं चरुम् पौष्णं चरुम् मारुतं सप्तकपालम् वैश्वदेवीमामिक्षाम्
द्यावापृथिवीमेककपालम् इति । एतेषामष्टानां संनिधौ वैश्वदेवेन यजेत
इत पठित्वात्पूर्वोक्तानामष्टानां यागानां वैश्वदेव इति संज्ञा बोया
( जै० न्या० अ० १ पा० ४ अधि० ११ ) ।
 
वैष्णवः-१ [क ] विष्णूपासकवाद्विष्णुसेवकः सात्त्विकचेतनः । यथा
निम्नगानां यथा गङ्गा देवानामच्युतो यथा । वैष्णवानां यथा शंभुः पुरा-
णानामिदं तथा ॥ ( भाग ० स्क० १२ अ० १३ श्लो० १६) इत्यादौ ।
यथा वा श्रीमध्वाचार्यो वैष्णवः । वैष्णवमार्गप्रवर्तका विष्णुस्वामिनिम्बा-
केरामानुजमध्वाख्याश्चत्वार आचार्याः इति बल्लुमीयाः मन्यन्ते । अत्र
व्युत्पत्तिः विष्णुर्देवतास्य इति विष्णोरयमिति वा वैष्णवः । अत्र विष्णुस्तु
परब्रह्मैव । तत्र प्रमाणानि यमन्तः समुद्रे कवयोवयन्ति यदक्षरे परमे
प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान्विससर्ज भूम्याम् ।
तदेवतं
तद् सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ( म० ना० १ १ - २ ) ।
 
A
 
• तन्नो विष्णुः प्रचोदयात् । अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वा भुव
नानि तस्थुः (मध्व० भाष्योदाहृतश्रुतयः) इति । विष्णोर्नु कं वीर्याणि
प्रवोचं यः पार्थिवानि रजांसि विममे इत्यादिना तस्य महिमा । [ख]
परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं जेस्तु स्
वैष्णवी ॥ समात्मा सर्वजीवेषु निजाचारादविलुतः । विष्ण्वर्पिता खिला-
चारः स हि वैष्णव उच्यते ॥ (पु० चि० पृ० १५३ ) । २ श्रवण-