2023-12-25 09:56:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८०९
 
<वेधः - >
पक्षद्वयेपि तिथयस्तिथिं पूर्वी तथोत्तराम् । त्रिभिर्मुहूर्तैर्विष्यन्ति

सामान्योयं विधिः स्मृतः ॥ ( पु० चि० पृ० ३८ ) ।
 
-
 
वेश्या -

 
<वेश्या>
वेश्याख्या काचिज्जातिरनादिः । वेश्यायामुत्कृष्टजातेः समानजातेर्वा

पुरुषादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्या ( मिताक्षरा अ० २।२९० ) ।

 
<
वैतण्डिकः - >
वितण्डया प्रवर्तमानः पुरुषः ।

 
<
वैद्यः>
१ पण्डितः । यथा नाविद्यानां तु वैद्येन देयं विद्याधनात्कचित्

( दायभा० ) इत्यादौ । २ भिषग्विशेषः । वैद्योत्पत्तिश्च वैद्योश्विनीकुमा-

रेण जातश्च विप्रयोषिति । वैद्यवीर्येण शूद्रायां बभूवुर्बहवो जनाः ॥ ते

च ग्रामगुणज्ञाश्च मन्त्रौषधिपरायणाः । तेभ्यश्च जातः शूद्रायां ते व्याल -

ग्राहिणो भुवि ॥ ( ब्रह्मवै० पु० अ० १० ) इति ।
 

 
<
वैद्यकम्>
आयुर्वेदः । यथा सुश्रुतचरकादि वैद्यकम् । तदुत्पत्त्यादिकं यथा
-

ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः । विचिन्त्य तेषामर्थं

चैवायुर्वेदं चकार सः ॥ कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।

स्वतन्त्रां संहितां तस्माद्भास्करश्च चकार सः ॥ भास्करश्च स्वशिष्येभ्य

आयुर्वेदं स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ तेषां

नामानि विदुषा॑ तन्त्राणि तस्कृतानि च । व्याधिप्रणाशबीजानि साध्वि

मत्तो निशामय ॥ धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ । नकुलः

सहदेवार्कों च्यवनो जनको बुधः ॥ जाबालो जाजलि: पैलः कवथो-

गस्त्य एव च । एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ ( ब्रह्मवै०

पु० अ० १६ ) ( वाच० ) इति ।
 

 
<
वैधम् - >
विधिबोधितम् । यथा अहरहः संध्यामुपासीत इत्यनेन बोधि
 

संध्योपासनं वैधं भवति ।
 

 
<
वैधर्म्यदृष्टान्तः>
( दृष्टान्तः ) व्यतिरेकव्याप्तिग्रहणस्थलम् । यथा पर्वते
- )

धूमेन वह्न्थनुमाने महाहदः। यत्र वहिर्नास्ति तत्र धूमोपि नास्ति यथा
 

महाहदः इति ( प्र० च० परि० १ पृ० २८) ।
 

वैधर्म्यनिदर्शनम-[क] व्यतिरेक्युदाहरणम् । [ख] अनुमेयविपर्यये
 

१०२ न्या० को