This page has not been fully proofread.

न्यायकोशः ।
 
ज्ञानजनकत्वसंबन्धेन विषयोस्त्यस्य इति विषयि इत्यनुसंधेयम् । ३ विषया-
सक्तः इत्यालंकारिका आहुः । ४ राजा विषयी इति काव्यज्ञा वदन्ति ।
 
७९४
 
विषवेगः- धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः ( याज्ञ० स्मृ० टी०
 
मिता० २।१११ ) ।
 
विषादः–[ क ] इष्टनाशकृतो मनोभङ्गः ( रघु० टी० मल्लि० ) ।
• विषादलुप्त प्रतिपत्ति विस्मितम् ( रघु० ३।४० ) इत्यादौ । तदुक्तम्
विषादचेतसो भङ्ग उपायाभावनाशयोः ( रघु० स० ३ श्लो० ४०
टी० ) इति । [ ख ] वेदान्तिनस्तु मोहनिमित्ताच्छोकाद्यन्मनोदौर्बल्यम्
यस्मिन् सति सर्वव्यापारोपरमो भवति स विषाद इत्याहुः ( गीता अ० १
 
श्लो० २८ भाष्ये राघवेन्द्र ) ।
 
विष्टम्भः – १ [ क ] प्रतिबन्धः । [ ख ] कचित् उत्तरदेशगति प्रतिबन्ध
( गौ० वृ० ४।२।२० ) । यथा अव्यूहाविष्टम्भविभुत्वानि चाकाश-
• धर्माः (गौ० ४।२।२० ) इत्यादौ विष्टम्भः । २ रोगविशेषः इति
 
भिषज आहुः ।
 
विष्टुतिः - तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया ।
• तिसृभ्यो हिंकरोति स उत्तमया इति सूक्तत्रयपठितानां नवानासूचां गानं
त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वाद्यास्तित्र ऋचः /
द्वितीये पर्याय मध्यमाः । तृतीये पर्याये चोत्तमाः । सेयं यथोक्त प्रकारो
पेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकार विशेष: ( जै० न्या० अ० १
विष्णुशृङ्खलः— द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदा । स एव
 
पा० ४ अधि० ३)।
 
विष्णु: - द्वादशी ( कामशब्दे दृश्यम् ) ।
 
-
 
वैष्णवो
 
योगो विष्णुशृङ्खलसंज्ञितः ॥ (पु० चि० पृ० २१६) ।
विसंवादः- १ समयविरुद्धवादः । २ अन्यथास्थित
 
वस्तुनोन्यथा-
- ४ विप्रलम्भः ( वञ्चनम् ) इति काव्यज्ञा वदन्ति ।
 
कथनम् । ३ प्रमाणानुसरणाभावः इति केचिदाहुः (वाच० ) /
 
2017
ool
 

 
-
 
-
 
-