2023-12-25 09:38:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७९२
 
न्यायकोशः ।
 
संबन्धविशेषः किंतु सप्तपदार्थातिरिक्तैव इत्येकदेशिन आहुः । भट्टास्तु

ज्ञातो घटः इति प्रतीतिसिद्धा ज्ञानजन्या विषयनिष्ठा प्राकट्यापरनाम्नी

पदार्थ ज्ञातता सैव च विषयता ज्ञानविषययोः संबन्धरूपा इत्याहुः

(प० मा० ) ( न्या० म० १ ४ ) । विषयता ज्ञानादिवत् सविषयका

प्रसिद्ध विषयतातोन्या इत्यतिरिक्तविषयतावाद्याह ( दीधि० हेत्वाभा

बाघ० पृ० २१८ ) । विषयो हि द्विविधः अपरोक्षः परोक्षश्चेति ।

तत्राद्यः प्रत्यक्षस्य विषयः । द्वितीयस्त्वनुमानस्य विषयः शब्दस्य विषयश्च

( प्र० च० पृ० ४१ ) इति । २ प्रतीयमानभोगसाधनम् । यथा अनित्य-

पृथिवीजलतेजोवायुभागो द्व्यणुकादिर्विषयः । विषयता चात्र

साक्षात्कार विषयकार्यद्रव्यत्वम् । वस्तुतस्तु लौकिकसाक्षात्कार विषयत्वमेव

द्रव्यगुणकर्म सामान्याभावसाधारणं विषयत्वम् ( वै० उ० ४/२/१

पृ० २०९ ) । अथ वा साक्षात्परंपरया वोपभोगसाधनत्वे सति ज

द्रव्यत्वम् (वै० वि० ४।२।१ ) । अत्रायं नियमः यच्च कार्यं यददृष्टा-

धीनम् तत् तदुपभोगं साक्षात्परंपरया वा जनयत्येवेति (मु०

यद्वा शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वम् (वाक्य ० १ पृ०
 

लौकिक-
जात् । स एव कल्पते मुक्त्यै नान्यः
 

ज्ञायमानवे सति आत्मनो भोगसाधनत्वम् ( त० कौ० ) इति वा ।

३ ग्रन्थस्य प्रतिपाद्योर्थो विषय: ( म० प्र० ४ ) । ४ पौराणिकास्तु

इन्द्रियजन्यज्ञानविषयः । यथा शब्दस्पर्शरूपरसगन्धा विषयाः इत्यागः /

अत्रार्थे विग्रहः विषण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबनन्ति

वा विषयाः इति । अत्रोच्यते विषयाशामहापाशाद्यो विमुक्तः सुदुस्य-

षट्शास्त्रवेद्यपि ॥ (विवेकचूडा-/

मणौ ) इति । ५ नियामकः इति भट्ट आह । अत्रार्थे व्युत्पत्ति ?

विषयोतो नियामकः ॥ ( भट्टका० ) इति । ६ आलंकारिकास्तु

यति विशब्दो हि विशेषार्थ: सिनोतिर्बन्धनार्थकः । विशेषेण सिनोतीति

पाश्रयः । यथा गौर्वाहीक इत्यादौ वाहीको विषयः इत्याहुः ( काव्यप्र०)

उ० २ ) । ७ मीमांसकाश्च [क] अधिकरणावयवविशेषो विचाराई-

वाक्यम् । ख आपाततः प्रतीतः संदिग्धोर्थो विषयः (जै० न्या०

अ० १ पा० १ अधि० १) इत्याहुः । अत्रोच्यते विषयो विशयमेव
 
प्रदर्श
 
१)।
३) ।
 
आरो