2023-12-25 09:32:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७८४
 
न्यायकोशः ।
 
ज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः ( सर्व० सं० पृ० १६४ नकु० ) ।

[ग] धर्मज्ञास्तु दोषराहित्यं विशुद्धिरित्याहुः । २ शोधनम् (प्रायश्चित्तम्)

( कुल्लू ० ) । यथा इयं विशुद्धिरुदिता ( मनु० अ० ११ श्लो० ८९)

इत्यादौ इत्याहुः । अधिकं तु शुद्धिशब्दे दृश्यम् ।
 

 
<
विशृङ्खलत्वम्>
पार्थक्यम् । यथा घटबद्भुतलमित्यादौ घटः इति भूतलम्,

इति चोपस्थित्योः परस्परं निरूप्यनिरूपकभावानापन्न विषयतावत्वेन
 

तत्तदर्थविषयकत्वाद्विशृङ्खलत्वम् ।
 

 
<
विशेषः->
१ ( पदार्थः ) [ क ] अन्योन्याभावविरोधिसामान्यतः

वेतः पदार्थविशेषः ( सर्व० पृ० २१७ औलू० ) । [ख ] जाति-

रहितत्वे सति नित्यद्रव्यमात्रवृत्तिः । तथा चोक्तम् अजातिरेकवृत्तिश्च

विशेष इति शिष्यते ( ता० २० श्लो० ५३) इति । एकद्रव्यः स्वभाव-

सन् ( न्या० ली० पृ० ५) इति न्यायलीलावतीकाराः । स च अन्यो

नित्यद्रव्यसमवेतः । अन्ते अवसाने वर्तत इत्यन्त्यः । तदपेक्षया
 
7
 
विशेषो
 

नास्तीत्यर्थ: । एकमात्रवृत्तिरिति फलितोर्थः (मु० १/१ पृ० ३७) ।

किंच स विशेष: अत्यन्तव्यावृत्तिहेतुः ( भा० प० ) ( त० सं० ) ।

तथा हि । घटादीनां व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं

व्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्ति इति भावः (मु० १ ) /

सिद्ध्यति । परमाणूनां परस्परं भेदको विशेष एव । स तु स्वत एवं

अत्र प्रयोगः एतद्विशेषस्तद्विशेषाद्भिद्यते तादात्म्येनैतद्विशेषात् इति /

एवम् स्वतोव्यावर्तकत्वानुमानप्रयोगोपि विज्ञेयः ( सि० च० पृ० ३) /
 
अन्ते
 

सूत्रे चोक्तम् अन्यत्रान्त्येभ्यो विशेषेभ्यः (वै० १/२/६ ) इति ।

ण्वाकाशकाल दिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्त

भवा अन्त्याः । स्वाश्रयविशेषत्वाद्विशेषाः । विनाशारम्भर हितेषु नित्सेब-

बुद्धिहेतवः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रिया

ककुमान् महाघट इति तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति-

वयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । यथा गौः शुक्लः शीघ्रगतिः

गुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवात् येभ्यो निमि