This page has not been fully proofread.

७८४
 
न्यायकोशः ।
 
ज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः ( सर्व० सं० पृ० १६४ नकु० ) ।
[ग] धर्मज्ञास्तु दोषराहित्यं विशुद्धिरित्याहुः । २ शोधनम् (प्रायश्चित्तम्)
( कुल्लू ० ) । यथा इयं विशुद्धिरुदिता ( मनु० अ० ११ श्लो० ८९)
इत्यादौ इत्याहुः । अधिकं तु शुद्धिशब्दे दृश्यम् ।
 
विशृङ्खलत्वम्–पार्थक्यम् । यथा घटबद्भुतलमित्यादौ घटः इति भूतलम्,
इति चोपस्थित्योः परस्परं निरूप्यनिरूपकभावानापन्न विषयतावत्वेन
 
तत्तदर्थविषयकत्वाद्विशृङ्खलत्वम् ।
 
विशेषः-१ ( पदार्थः ) [ क ] अन्योन्याभावविरोधिसामान्यतः
वेतः पदार्थविशेषः ( सर्व० पृ० २१७ औलू० ) । [ख ] जाति-
रहितत्वे सति नित्यद्रव्यमात्रवृत्तिः । तथा चोक्तम् अजातिरेकवृत्तिश्च
विशेष इति शिष्यते ( ता० २० श्लो० ५३) इति । एकद्रव्यः स्वभाव-
सन् ( न्या० ली० पृ० ५) इति न्यायलीलावतीकाराः । स च अन्यो
नित्यद्रव्यसमवेतः । अन्ते अवसाने वर्तत इत्यन्त्यः । तदपेक्षया
 
7
 
विशेषो
 
नास्तीत्यर्थ: । एकमात्रवृत्तिरिति फलितोर्थः (मु० १/१ पृ० ३७) ।
किंच स विशेष: अत्यन्तव्यावृत्तिहेतुः ( भा० प० ) ( त० सं० ) ।
तथा हि । घटादीनां व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं
• व्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्ति इति भावः (मु० १ ) /
सिद्ध्यति । परमाणूनां परस्परं भेदको विशेष एव । स तु स्वत एवं
अत्र प्रयोगः एतद्विशेषस्तद्विशेषाद्भिद्यते तादात्म्येनैतद्विशेषात् इति /
एवम् स्वतोव्यावर्तकत्वानुमानप्रयोगोपि विज्ञेयः ( सि० च० पृ० ३) /
 
अन्ते
 
● सूत्रे चोक्तम् अन्यत्रान्त्येभ्यो विशेषेभ्यः (वै० १/२/६ ) इति ।
•ण्वाकाशकाल दिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्त
भवा अन्त्याः । स्वाश्रयविशेषत्वाद्विशेषाः । विनाशारम्भर हितेषु नित्सेब-
बुद्धिहेतवः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रिया
ककुमान् महाघट इति तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति-
वयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । यथा गौः शुक्लः शीघ्रगतिः
गुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवात् येभ्यो निमि