2023-12-25 09:31:13 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७८२
 
न्यायकोशः ।
 
तदा जीवस्य जगत्कर्तृत्वं नास्ति इत्यादि ज्ञेयम् । मोक्षे भगवत्साम्यमित्यत्र

निरञ्जनः परमं साम्यमुपैति (मु० ३ । १ । ३ ) इति श्रुतिः प्रमाणम् ।

मध्वमते तु अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आद-

नास उपकक्षास उत्वे हदा इव स्नात्वा उत्वे दहश्रे ( ऋगू०

मण्ड० १०/७१।७ ) इति श्रुतिः प्रमाणम् । केचित्तु प्रकृतिविशिष्टस्य

ब्रह्मणः अद्वयत्वम् शरीरशरीरिणोर्भेदविशिष्टाभेदो वा विशिष्टाद्वैतशग्दार्थ
 
संहि०
 

। इति मन्यन्ते ।
 

 
<
विशिष्टान्तराघटितत्वम् - >
[क] अनुमितिप्रतिबन्धकतायां यारूपा
 

च्छिन्ना विषयक प्रतीतिविषयतावच्छेदकम् तदवच्छिन्नाविषयकप्रतीतिविप

वच्छिन्नविषयकत्वमवच्छेदकम् (अनतिरिक्तवृत्ति) तादृशं यत् स्वाब-

यतावच्छेदकं यत् स्वम् तदवच्छिन्नत्वम् । यथा हृदो घूमवान्चहेरित्यादौ

व्यभिचारस्य बाधादिरूप विशिष्टान्तराघटितत्वम् । विशिष्टान्तराघटितत्व

रूपविशेषणप्रयोजनं च गादाघरीय द्वितीय हेत्वाभाससामान्यलक्षणस्य धूम

वान्वः इत्यादिस्थले प्रमेयत्वविशिष्टव्यभिचारादौ ( प्रमेयत्व विशिष्टधूम-

भाववद्वृत्तिवहौ ) अतिव्याप्तिवारणरूपं बोध्यम् । स्वावच्छिन्नेत्यत्र यद्रपा

वच्छिन्ने लक्षणं संगमनीयम् तदेव स्वपदार्थः । हृदो धूमवान्वहेरित्या

धूमाभाववद्वृत्तिवह्नित्वं व्यभिचारः । बाधस्तु धूमाभाववद्रदः ।

चात्र व्यभिचारत्वावच्छिन्नाविषयकत्वं बाधविषयकप्रतीतौ बाधत्वावच्छि
·

नाविषयकत्वं च व्यभिचारविषयकप्रतीतावस्ति इति बाधत्वं व्यभिचार

त्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकम् हृदो धूमवान् इत्यनुमिति

निरूपित प्रतिबन्धकताया मनतिरिक्तवृत्तित्वरूपावच्छेदकतावच्च भवति ता-

भवति । व्यभिचारत्वावच्छिन्नत्वं तु व्यभिचारे वर्तत इति लक्षणसमन्वय

दृशबाधत्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं स्वं ( व्यभिचारत्वम्)

बोध्यः । प्रमेयत्वविशिष्टव्यभिचारादौ तु शुद्धव्यभिचाररूपविशिष्टान्तर

घटितत्वेन तादृशलक्षणाभावान्नातिव्याप्तिश्च (ग० २ हेवा० सामा

पृ० १३ ) । [ख] केचित्तु स्वसमानाधिकरण हेत्वाभासविभाजकरूप-

समानाधिकरणं यत् स्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं त
 
तथा