This page has not been fully proofread.

७८२
 
न्यायकोशः ।
 
तदा जीवस्य जगत्कर्तृत्वं नास्ति इत्यादि ज्ञेयम् । मोक्षे भगवत्साम्यमित्यत्र
• निरञ्जनः परमं साम्यमुपैति (मु० ३ । १ । ३ ) इति श्रुतिः प्रमाणम् ।
मध्वमते तु अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आद-
नास उपकक्षास उत्वे हदा इव स्नात्वा उत्वे दहश्रे ( ऋगू०
मण्ड० १०/७१।७ ) इति श्रुतिः प्रमाणम् । केचित्तु प्रकृतिविशिष्टस्य
ब्रह्मणः अद्वयत्वम् शरीरशरीरिणोर्भेदविशिष्टाभेदो वा विशिष्टाद्वैतशग्दार्थ
 
संहि०
 
। इति मन्यन्ते ।
 
विशिष्टान्तराघटितत्वम् - [क] अनुमितिप्रतिबन्धकतायां यारूपा
 
च्छिन्ना विषयक प्रतीतिविषयतावच्छेदकम् तदवच्छिन्नाविषयकप्रतीतिविप
वच्छिन्नविषयकत्वमवच्छेदकम् (अनतिरिक्तवृत्ति) तादृशं यत् स्वाब-
यतावच्छेदकं यत् स्वम् तदवच्छिन्नत्वम् । यथा हृदो घूमवान्चहेरित्यादौ
• व्यभिचारस्य बाधादिरूप विशिष्टान्तराघटितत्वम् । विशिष्टान्तराघटितत्व
रूपविशेषणप्रयोजनं च गादाघरीय द्वितीय हेत्वाभाससामान्यलक्षणस्य धूम
वान्वः इत्यादिस्थले प्रमेयत्वविशिष्टव्यभिचारादौ ( प्रमेयत्व विशिष्टधूम-
भाववद्वृत्तिवहौ ) अतिव्याप्तिवारणरूपं बोध्यम् । स्वावच्छिन्नेत्यत्र यद्रपा
वच्छिन्ने लक्षणं संगमनीयम् तदेव स्वपदार्थः । हृदो धूमवान्वहेरित्या
धूमाभाववद्वृत्तिवह्नित्वं व्यभिचारः । बाधस्तु धूमाभाववद्रदः ।
● चात्र व्यभिचारत्वावच्छिन्नाविषयकत्वं बाधविषयकप्रतीतौ बाधत्वावच्छि
· नाविषयकत्वं च व्यभिचारविषयकप्रतीतावस्ति इति बाधत्वं व्यभिचार
त्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकम् हृदो धूमवान् इत्यनुमिति
निरूपित प्रतिबन्धकताया मनतिरिक्तवृत्तित्वरूपावच्छेदकतावच्च भवति ता-
•भवति । व्यभिचारत्वावच्छिन्नत्वं तु व्यभिचारे वर्तत इति लक्षणसमन्वय
दृशबाधत्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं स्वं ( व्यभिचारत्वम्)
बोध्यः । प्रमेयत्वविशिष्टव्यभिचारादौ तु शुद्धव्यभिचाररूपविशिष्टान्तर
• घटितत्वेन तादृशलक्षणाभावान्नातिव्याप्तिश्च (ग० २ हेवा० सामा
पृ० १३ ) । [ख] केचित्तु स्वसमानाधिकरण हेत्वाभासविभाजकरूप-
• समानाधिकरणं यत् स्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं त
 
तथा