2023-12-25 09:24:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७७६
 
न्यायकोशः ।
 
विरोधः । ६ विपरीतार्थकत्वम् । यथा विरोधे त्वनपेक्ष स्यात् असति

ह्यनुमानम् (जै० १ । ३ । ३ ) इत्यादौ औदुम्बर्याः सर्ववेष्टनं औदुम्बरीं

स्पृष्ट्वोद्गायेत् इति श्रुत्या विरुद्धम् ( शाब० भा० ) । ७ अर्थालंकार

विशेष: इत्यालंकारिका आहुः । ८ संवत्सरविशेषः इति ज्योतिषज्ञा
 

1. ॥ वदन्ति । ९ वैरम् इति काव्यज्ञा आहुः ।
 
-

[क] सहानवस्थायित्वम् ( दीधि० २ ) । यद्येन सह न

प्रतीयते तत्तेन सह विरुद्धं यत् तत्त्वम् ( न्या० सि० दी० पृ० ५६ ) /

घटाभावयोर्विरोधित्वम् । [ग] सहासंभवः । यथा तत्त्वज्ञान मिथ्याज्ञानयो

[ख] एकसमयावच्छेदेनैकत्रावर्तमानत्वम् ( ग० बाघ ० ) । यथा घट

विरोध: ( न्या० वा० १ पृ० २७ ) । [घ सहानवस्थाननियमः
 

(त० व० पृ० १००) ।
 

 
<
विरोधिपरामर्श:- >
(परामर्श:) तद्विपरीतव्याप्यवत्ता निर्णयः (ग० सत्प्र०) ।

यथा हृदो वह्निमान्धूमादित्यादौ वह्नयभावव्याप्यजलवान् हृदः इति परा-

मर्शो विरोधिपरामर्शो भवति ।
 

 

 
<
विरोधिविषयता>
[क] पक्षे साध्यवैशिष्ट्यावगाहित्वसाध्यव्याप्यहेतु वैशि-

ष्ट्याबगाहित्वोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नांशे

वच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टम् तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपा

वच्छिन्नाभावतच्याप्यान्यतरविषयता । [ख ] साध्यवत्पक्षविषयताबदि

भूतविषयता । यथा हृदो वह्निमानित्यादौ वह्नयभाववद्धदविषयता भ
 
भवति
 
वति
विरोधिविषयता साध्यवरपक्षविषयताया निरासश्च भवति (ग० २ हेत्वाभा-

संसामा० नि० पृ० २४ ) । इयं विषयता च गादाधरीये अत्र वदन्ति

" इत्येवमुक्तो यः कल्पस्ता दृशकल्पोक्तहेत्वाभासलक्षणघटिका इति विज्ञेयम् ।

 
<
विलक्षणम्->
१ [क] विजातीयम् । [ख ] विभिन्नम् । २ स्वच्छन्द-
-

ताया निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवे-

निष्प्रयोजनम् ( अमर० टी० ३।२।२ ) इति । ३ दानार्थं कल्पित

काञ्चनपुरुषमूर्तियुतशय्या विशेष : ( शु० त० ) ( मत्स्यपु० ) ।
 
2003-200
 
-