This page has not been fully proofread.

७७६
 
न्यायकोशः ।
 
विरोधः । ६ विपरीतार्थकत्वम् । यथा विरोधे त्वनपेक्ष स्यात् असति
ह्यनुमानम् (जै० १ । ३ । ३ ) इत्यादौ औदुम्बर्याः सर्ववेष्टनं औदुम्बरीं
स्पृष्ट्वोद्गायेत् इति श्रुत्या विरुद्धम् ( शाब० भा० ) । ७ अर्थालंकार
विशेष: इत्यालंकारिका आहुः । ८ संवत्सरविशेषः इति ज्योतिषज्ञा
 
1. ॥ वदन्ति । ९ वैरम् इति काव्यज्ञा आहुः ।
 
-[क] सहानवस्थायित्वम् ( दीधि० २ ) । यद्येन सह न
प्रतीयते तत्तेन सह विरुद्धं यत् तत्त्वम् ( न्या० सि० दी० पृ० ५६ ) /
• घटाभावयोर्विरोधित्वम् । [ग] सहासंभवः । यथा तत्त्वज्ञान मिथ्याज्ञानयो
[ख] एकसमयावच्छेदेनैकत्रावर्तमानत्वम् ( ग० बाघ ० ) । यथा घट
विरोध: ( न्या० वा० १ पृ० २७ ) । [घ सहानवस्थाननियमः
 
(त० व० पृ० १००) ।
 
विरोधिपरामर्श:- (परामर्श:) तद्विपरीतव्याप्यवत्ता निर्णयः (ग० सत्प्र०) ।
यथा हृदो वह्निमान्धूमादित्यादौ वह्नयभावव्याप्यजलवान् हृदः इति परा-
मर्शो विरोधिपरामर्शो भवति ।
 

 
विरोधिविषयता – [क] पक्षे साध्यवैशिष्ट्यावगाहित्वसाध्यव्याप्यहेतु वैशि-
ष्ट्याबगाहित्वोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नांशे
वच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टम् तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपा
वच्छिन्नाभावतच्याप्यान्यतरविषयता । [ख ] साध्यवत्पक्षविषयताबदि
भूतविषयता । यथा हृदो वह्निमानित्यादौ वह्नयभाववद्धदविषयता भ
 
भवति
 
• विरोधिविषयता साध्यवरपक्षविषयताया निरासश्च भवति (ग० २ हेत्वाभा-
• संसामा० नि० पृ० २४ ) । इयं विषयता च गादाधरीये अत्र वदन्ति
" इत्येवमुक्तो यः कल्पस्ता दृशकल्पोक्तहेत्वाभासलक्षणघटिका इति विज्ञेयम् ।
विलक्षणम्-१ [क] विजातीयम् । [ख ] विभिन्नम् । २ स्वच्छन्द-
-ताया निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवे-
निष्प्रयोजनम् ( अमर० टी० ३।२।२ ) इति । ३ दानार्थं कल्पित
काञ्चनपुरुषमूर्तियुतशय्या विशेष : ( शु० त० ) ( मत्स्यपु० ) ।
 
2003-200
 
-