2023-10-18 08:10:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२९
 
द्विविधः । यथार्थः अयथार्थः । आद्यः तद्वति तत्प्रकारकानुभवः । स एव

प्रमेत्युच्यते । द्वितीयः तदभाववति तत्प्रकारकानुभवः । सोप्रमेत्युच्यते ।

यथार्थश्चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः । यथार्था-

नुभवकरणमपि चतुर्विधम् । प्रत्यक्षम् अनुमानम् उपमानम् शब्दः इति

( त० सं० ) (भा०प० ५३ ) । एवमेवायथार्थानुभवोपि चतुर्विध इति

तत्करणमपि चतुर्विधमिति च विज्ञेयम् । वैशेषिकमतेनुभवो द्विविधः ।

प्रमा अप्रमा चेति । तत्राप्रमारूपोनुभवो द्विविधः । भ्रमः संशयश्चेति

( त० कौ० ६ ) । २ विषयानुरूपा बुद्धिवृत्तिरनुभव इति पातञ्जला:

सांख्याः केचिद्वेदान्तिनश्चाहुः । विषयानुरूपत्वं च चित्तवृत्तेः वृत्तिसा-

रूप्यमितरत्र (पा० सू० ११४) इति पातञ्जलसूत्रे भिहितम् । तथा

हि । यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्त्राद्याकारेण परिणमते

एवमेवेन्द्रियादिप्रणाल्यान्तःकरणं बहिर्निःसृत्य विषयाकारेण परिणमते ।

तादृश परिणामरूपवृत्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य

विषयानुरूपभवन।दनुभवत्वम् । स्मृतौ तु विषयसंनिकर्षाभावात् न विषया-

कारताप्राप्तिरिति तद्भिन्ने ज्ञाने एवान्तःकरणस्यानुभवत्वम् ।

 
<
अनुभावः - >
१ अनुभववदस्यार्थोनुसंधेयः । २ कोषदण्डादिजातो राज्ञां

तेजोविशेष इति नीतिशास्त्रज्ञाः । ३ रसव्यञ्जको भ्रूभङ्गादिरित्यालंका-

रिकाः । तत्रोक्तम् - भावं मनोगतं साक्षात्स्वगतं व्यञ्जयन्ति ये । तेनुभावा

इति ख्याताः इति । उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भवं प्रकाशयन् । लोके

यः कार्यरूपः सोनुभावः काव्यनाट्ययोः ॥ इति च ( वाच० ) । ४

[ क ] सामर्थ्यमिति केचिदाहुः (वाच०)। [ख ] कर्मपुद्गलानां स्वकार्य-

करणे सामर्थ्यविशेषोनुभावः ( सर्व० सं० पृ० ७८ आईत० ) ।

 
<
अनुभूतिः>
[क] अनुभववदस्यार्थोनुसंधेयः ( भा० प० ५२ ) । अनु-



भूतिः प्रत्यक्षात्मिकैवेति चार्वाका आहुः । अनुमितिरपीति काणादसौ-

गतौ । उपमितिरपीति केचिन्नैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभा-

कराः । अनुपलब्धिरपीति भट्टवेदान्तिनः । संभवरूपा ऐतिह्यरूपा

चापीति पौराणिका: ( दि० ११३ ) । चेष्टापीति तान्त्रिकाः ( सि०