2023-12-25 09:17:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७७१
 
<विभाजकोपाधिः>
सामान्यधर्मसाक्षाद्व्याप्यो धर्मः (मू० म० ) । यथा
 

प्रमात्वं च । यथा वा द्रव्यविभाजकोपाधिः
। अत्र साक्षाद्व्याप्यत्वं च तच्याप्याव्याप्यत्वे
 

ज्ञान विभाजकोपाधिर्भ्रमत्वं
पृथिवीत्वजलत्वतेजस्स्वादिः
 
सति तद्व्याप्यत्वम् ।
 

 
<
विभु>
अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्या-

मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८९ शै० ) ।

 
<
विभुत्वम्>
१ [क] सर्वंगतत्वम् ( गौ० दृ० ४/२/२ ० ) । [ख]

परममहत्परिमाणवत्त्वम् ( ० १ ) । [ग] मूर्तेतरद्रव्यत्वम् ( त०

प्र० १ ) । [घ ] सर्वमूर्तद्रव्यसंयोगित्वम् । यथा आकाशस्य विभुत्वम्

( त० दी० १ पृ० १०) (वाक्य० १ पृ० ५ ) ( न्या० बो० १

पृ० ३ ) । विभवश्चत्वारः आकाशः कालः दिक् आत्मा चेति ( भा०

प० श्लो० २६) । अत्रेदं बोध्यम् विभुकार्ये स्वासमवायिकारणा-

वच्छिन्नदेशे उत्पद्यते (३० उ० ३।२।१ ) इति । विभुद्वयसंयोगश्च

सिद्धान्ते नाङ्गीक्रियते । अन्यथा सुषुप्तिर्न प्राप्नुयात् । २ ईशत्वादिगुण-

विशिष्टत्वम् इति वेदान्तिप्रभृतय आहुः ।

 
<
विभुविशेषगुणत्वम्>
अकारणगुणोत्पन्नगुणत्वम् ( भा० प० गु०
 
1
 
श्लो०
१० ९५ ) ( प० मा० ) ।
 
विमतम् -

 
<विमतम्>
१ वादिप्रतिवादिनोर्विवादविषयीभूतम् । यथा विमतम् जगत्

मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरजतवत् इत्यादौ । अत्र

मायावादिमतसिद्धानुमाने जगतः सत्यत्वमिथ्यात्वाभ्यां विवादः ( विप्रति-

पत्तिः ) । २ विरुद्धमतियुक्तम् । यथा विमतम् (मायावादिमतम् )

अनारम्भणीयम् अन्यथाप्रतिपादकत्वात् बौद्धादिशास्त्रवत् इत्यादौ (माया..
 

वादख० ) । ३ संदिग्धम् ।
 

 
<
विमर्श:- >
१ विरोधविषयकं ज्ञानम् । यथा विमर्श: संशयः (गौ० १ । १ । २३)

इत्यादौ । २ विचार इति काव्यज्ञा वदन्ति । ३ वितर्कः ( हेमच ० ) ।

४ नाटकाङ्गसंधिविशेषः इति नाटकलक्षणज्ञा आहुः । तदुक्तम् यत्र

मुख्यफलोपाय उद्भिन्नो गर्भतोधिकः । शापाद्यैः सान्तरायश्च स विमर्श