2023-10-18 08:09:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२८
 
न्यायकोशः ।
 
मात्रपक्षको हेतुः ( त० कौ० १४) । यथा सर्वे नित्यं प्रमेयत्वादित्यादि

( गौ० वृ० १।२।५ ) ( त० कौ० १४) । [ घ ] अन्वयव्यतिरेकदृष्टा-

न्तरहितो हेतुः । यथा सर्वमनित्यं प्रमेयत्वादिति ( त० सं० ) । इदं

लक्षणचतुष्टयं प्राचीनमताभिप्रायेण । अत्र च साव्यसंदेहाद्व्याप्तिग्रहो न

भवतीत्याशयः ( गौ० वृ० १२५ ) । सर्वमनित्यं प्रमेयत्वादित्यत्र सर्व-

स्यैव पक्षवात् दृष्टान्तो नास्तीति प्रमेयत्वं हेतुरनुपसंहारी । एतज्ज्ञानं

च व्याप्तिग्रहे प्रतिबन्धकम् । तथा हि । सर्वस्य पक्षत्वे व्याप्तिग्राहक-

सहचारदर्शनस्थलाभावेन सहचारनिश्चयाभावे सति व्याप्तेरनिश्चयादिति

( त० कौ० ) । हेतावनुपसंहारित्वज्ञानदशायां हेतुसाध्ययोः सामाना-

धिकरण्यनिश्चयासंभवेन पक्षान्तर्भावेन च साध्यसंशय सत्त्वेन व्याप्तिसंशय-

संभवादिति (नील० २।२७)। [ङ ] केवलान्वयिधर्मसाध्यको हेतुः ।

सच अत्यन्ताभावाप्रतियोगिताध्यकादिः (मु० १६८ ) । यथा घटो-

भिधेयः पटत्वादित्यादौ पटत्वं हेतुरनुपसंहारी । इदं च नवीनमतम् ।

तस्य चात्यन्ताभावाप्रतियोगिसाध्यकत्वरूपस्य ज्ञानाद्व्यतिरेकव्याप्तिग्रह -

प्रतिबन्धो दूषकताबीजम् ।
 
-
 

 
<
अनुबन्धः>
१ इच्छा पूर्वकदोषविशेषाभ्यासः । यथा अनुबन्धादिकं दृष्ट्वा

सर्वं कार्य यथाक्रमम् इत्यादौ । २ विषयप्रयोजनाधिकारिसंबन्धा एत-

चतुष्टयमिति वेदान्तिनः । ३ वातपित्तादिदोषाणाम प्राधान्यमिति भिषजः ।

४ प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्धयादिकार्यविशेषार्थमनुब-

न्धनीयः परिनिष्पन्नपदकालेषु अश्रयमाणतया नश्वरः इत्संज्ञतया कृत-

लोपो वर्ण इति शाब्दिकाः । ५ फलसाधनं पुनः पुनरनुष्ठानाभ्यास इति

धर्मशास्त्रविदः । ६ बन्ध इति कोशकाराः । ७ आरम्भ इति केचिदाडुः

( वाच० ) ।
 

 
<
अनुभव: ~~~ >
(बुद्धिः ) १ [ क ] स्मृतिभिन्नं ज्ञानम् ( त० सं० )

( त० भा० २ ) ( न्या० म० ११२ ) ( त० कौ० ६ ) । यथा अयं

घटः इति चाक्षुषप्रत्यक्षमनुभवः । [ख] अनुभवामि इत्यनुगतप्रती-

ति सिद्धानुभवत्वजातिमान् (न्या० म० ११२ ) ( त० कौ० ६ ) । स