2023-12-02 13:32:40 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७६०
 
न्यायकोशः ।
 
प्रवृत्तिजननी च कृतिसाध्यत्वप्रकारकेच्छा । तज्जननी च कृतिसाध्यत्व-

प्रकारिका बुद्धिः इति यावत् ( न्या० म० ४ पृ० २५ ) । अत्रेदमव-

घेयम् । प्राभाकरमत इष्टसाधनत्वमपि विध्यर्थो भवत्येव । अत एव

तैयापूर्वी निषेधापूर्वरूपं पण्डापूर्वमपि संध्यामुपासीत न कल भक्षयेत्

( स्मृतिः ) इत्यादिविधिनिषेधयोः कल्प्यते ( त० प्र० ४ पृ० ८९ ) ।

अत्रेदमधिकं बोध्यम् । प्राभाकरमते अन्यथाख्यातिर्नास्ति इति । एवं

1... तन्मते कार्यत्वमेव विध्यर्थः । अयमाशय: । प्राभाकरमते कार्यत्वविशिष्टा

पूर्व विध्यर्थत्वाद्विशेषणांशः कार्यत्वमपि तदर्थः इति ( म०प्र० ४

पृ० ५९ ) । अत्रेदं बोध्यम् । प्राभाकरमते यागस्याविश
 

स्वर्गोत्पत्तिकाले तस्याभावात्तदुत्पत्त्यर्थं यागजन्यमपूर्वी कल्प्यते । तथा च

वेदे कार्यत्वविशिष्टापूर्वसंभवेन तत्र शक्तिरेव । परंतु लोके प

इत्यादावपूर्वी तात्पर्यासंभवात् कार्यत्वे लक्षणैव । अथ वा लौकिकलिङः

( त० प्र० ख० ४ पृ० १९९) । भट्टास्तु स्थाय्यपूर्वकल्पनापेक्षया

कार्यत्वे शक्तिः । वेदे तु स्वर्गकामान्वयानुपपत्त्या क्रियातिरिक्तकार्ये शक्तिः

यागस्यैव स्थायित्वं कल्पनीयम् इत्याहुः । चिकीर्षाजन्यकृतिसाध्य

कार्यत्वम् ( न्या० सि० दी० पृ० ६५ ) । कार्यत्वं च कृतिसाध्यत्वम् ।

तज्ज्ञानमेव प्रवर्तकम् । तच्च ज्ञानम् कृतिसाध्यत्वप्रकारकमित्यर्थः ।

ज्ञानेन कृतिसाध्यत्वप्रकारिकेच्छा जन्ते । तया च प्रवृत्तिर्जन्यते ।

( म० प्र० पृ० ५९ ) । तत्र प्राभाकरमतान्तर्वर्तिन एवमाहुः । कृति-

च पार्क यागं वा कुर्याम् इत्याकारिका चिकीत्यर्थः ( न्या० म० )

साध्यत्वप्रकारकज्ञानं चेष्टसाधनतालिङ्गककृतिसाध्यतानुमितिः इष्टसाधनता-
तेन
 
सा
 
नित्यस्थले च
 

ज्ञानकालीन कृतिसाध्यताज्ञानं वा काम्यस्थले प्रवर्तकम् ।
 

अहरह: संध्यामुपासीत इत्यादौ अहमिदानींतनकृतिसाध्यसंध्यावन्दनकः

प्रतिसंधानजन्यं कृतिसाध्यताज्ञानं प्रवर्तकम् इति ( म० प्र० ख०

ब्राह्मणले सति विहितसंध्याकालीनशौचादिमत्त्वात् इति शौचादिमत्त्व-

पृ० ५९ ) ( सि० च० ) । तथा च अहरहः संध्यामुपासीत इत्यादौ

नित्यतया निष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवा

नेष्टसाधनत्वमपि लिङर्थोप्पूर्वविधिः । नैयायिकास्तु नित्यकर्मस्थलेपि अर्थ-

 
(7