2023-12-02 13:29:54 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७५४
 
न्यायकोशः ।
 
विधवया सदा ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं

पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ मासोपवासं कुर्याद्वा चान्द्रायणमथापि

वा । नाधिरोहेदनड्राहं प्राणैः कण्ठगतैरपि ॥ कञ्चुकं न परीदध्याद्वासो

न विकृतं वसेत् ( काशीख० अ० ४ ) इति च । मनुरप्याह कामं तु

क्षपयेद्देहं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य

तु ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गे गच्छत्यपुत्रापि

यथा ते ब्रह्मचारिणः ॥ न द्वितीयश्च साध्वीनां कचिद्भर्तोपदिश्यते ( मनु०

अ० ५ श्लो० १५७ - १६२ ) इति । अत्र धर्मप्रवृत्तिनिबन्धशिरो-

मणिशास्त्रप्रदीपादौ बाभ्रव्य आह अज्ञानात्तु द्विजो यस्तु विधवामुद्वहे-

द्यदि । परित्यज्य विदित्वैनां प्रायश्चित्तं समाचरेत् ॥ अब्दमेकं विधाया-

दाववकीर्णिव्रतं चरेत् । पुत्रश्चेज्जायते तस्यां रण्डगोलक उच्यते ॥ इति ।

कृते सप्तपदे भर्तुर्वियोगो यदि जायते । न देया पुनरन्यस्मै कलौ कन्या

मनीषिभिः ॥ इति च । शिष्टं तु नियोगशब्दव्याख्याने दृश्यम् । शूद्रादि-

विषये तु न कुयोत्केश संस्कारं गात्रसंस्कारमेव च । केशावली जटारूपा

न क्षौरं तीर्थकं विना ॥ तैलाभ्यङ्गं न कुर्वीत न हि पश्यति दर्पणम

( ब्रह्मवै० पु० ज० ख० अ० ८३ ) इत्यादि । अन्वारोहणं सहगमनम् ।

अत्रोक्तमङ्गिरसा हारीतेन च साध्वीनामेव नारीणामग्निप्रपतनाइते ।

नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित् ॥ इत्यादि । साध्वीलक्षण

साध्वी ज्ञेया पतिव्रता ॥ इति । बृहन्नारदीये तु बालापत्याश्च

आर्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ

ह्यदृष्टऋतवस्तथा । रजस्वला राजसुते नारोहन्ति चितां शुभे
 
तु
 

वाच० ) इति ।
 

 
<
विधा>
१ स्वप्रययणदस्यार्थोनुसंपेयः । स च प्रकारीभूलो

धूमवान्पर्वतो वह्निमानित्यनुमितौ पक्षतावच्छेदकविधया धूमस्य भानाम

इत्यादौ विधाशब्दार्थ: ( दि० १ काल० पृ० ८९) । अत्र धूम
••

पक्षतावच्छेदकत्वेन भानमस्ति इत्यर्थो बोध्यः । २ प्रभेदः । यथा द्विवि
 

 

त्रिविधः इत्यादौ । ३ प्रकारः । यथा धर्मार्थी यत्र न स्यातां शुश्रूषा
 
गर्मिण्य