2023-11-26 06:45:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<विक्रीयासंप्रदानम्>
विक्रीय पण्यं मूल्येन केतुर्यन्न प्रदीयते । विक्रीया -

संप्रदानं तद्विवादपदमुच्यते ॥ ( मिताक्षरा अ० २१ २५४ ) ।

 
<
विक्लित्तिः>
तेजःसंयोगादिना जायमानोवयवविभागविशेषः । यथा तण्डु

पचतीत्यादौ फलीभूतो धात्वर्थस्तण्डुलाद्यवयव विभागप्रभेदः ( श० प्र० ।

श्लो० ७१ टी० पृ० ८९) । शाब्दिकास्तु जलतेजःसंयोगाम्यां

जायमानमवयवशैथिल्यम् । तच्च पूर्वारम्भकसंयोगनाशानन्तरशिथिल
 

संयोगापत्तिः इत्याहुः (वाच० ) ।
 
७४८
 

 
<
विक्षिप्तम्>
( चित्तम् ) क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते (सर्व०
 

सं० पृ० ३५४-३५५ पात० ) ।
 

 
<
विक्षेपः - >
१ ( निग्रहस्थानम् ) [क] कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः।

( गौ० ५।२।१९ ) । यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे

करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति । विक्षेपो नाम

( वात्स्या० ५/२/१९) इति । एतत्सूत्रं विवर्तयामास । कार्यव्याङ्गा

स्थानम् । एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं द्य

कार्यव्यासङ्गमुद्भाव्येत्यर्थः । ल्यब्लोपे पञ्चमी । कार्यव्यासङ्गश्वासंभव

अन्तरकत्वेनारोपितः । तेन तादृशकथाविच्छेदो विक्षेपः । तेन राजपुरुषा

दिभिराकारणे गृहजनादिभिर्वा आवश्यक कार्यार्थमाकारणे स्वगृहदाहादि

पश्यतो गमने वा शिरोरोगादिना प्रतिबन्धे वा न विक्षेपः । व

व्यासङ्गोद्भावनं चोत्तरावसराभावात् । वस्तुतस्तु उत्तरस्फूर्तावपि तदूषण

संभावनया विक्षेपसंभवः । यथा क्षितिः सकर्तृका कार्यत्वात् इत्युक्तम्

मे किमुत्तरम् । अतोत्र महार्णवलिखितं मया च विचारितं किंचित्का

अत्राङ्करे व्यभिचारस्तावन्मयोद्भाव्यः । तत्र चेदयं पक्षसमत्वं ब्रूयात् त

मुद्भाव्य गृहे गत्वा दृश्यते इत्येवं विक्षेपसंभवात् (गौ० वृ० ५/२/१९

[ख] असंभवत्कालान्तरकत्वेनारोपितं कार्यव्यासङ्गमुद्भाव्य

( गौ० वृ० ५/२/१९ ) ( नील० पृ० ४६ ) ( दि० १ ) / /

कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राहु

निग्रहग्रहम् ॥ ( ता० २० परि० ३ लो० १४७) । तदर्थव
 
-
 
"
 
निप्रह
 
36/45
 
कथा विच्छे