This page has not been fully proofread.

न्यायकोशः ।
 
विक्रीयासंप्रदानम् — विक्रीय पण्यं मूल्येन केतुर्यन्न प्रदीयते । विक्रीया -
संप्रदानं तद्विवादपदमुच्यते ॥ ( मिताक्षरा अ० २१ २५४ ) ।
विक्लित्तिः– तेजःसंयोगादिना जायमानोवयवविभागविशेषः । यथा तण्डु
पचतीत्यादौ फलीभूतो धात्वर्थस्तण्डुलाद्यवयव विभागप्रभेदः ( श० प्र० ।
श्लो० ७१ टी० पृ० ८९) । शाब्दिकास्तु जलतेजःसंयोगाम्यां
जायमानमवयवशैथिल्यम् । तच्च पूर्वारम्भकसंयोगनाशानन्तरशिथिल
 
संयोगापत्तिः इत्याहुः (वाच० ) ।
 
७४८
 
विक्षिप्तम् – ( चित्तम् ) क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते (सर्व०
 
सं० पृ० ३५४-३५५ पात० ) ।
 
• विक्षेपः - १ ( निग्रहस्थानम् ) [क] कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः।
( गौ० ५।२।१९ ) । यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे
करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति । विक्षेपो नाम
( वात्स्या० ५/२/१९) इति । एतत्सूत्रं विवर्तयामास । कार्यव्याङ्गा
स्थानम् । एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं द्य
कार्यव्यासङ्गमुद्भाव्येत्यर्थः । ल्यब्लोपे पञ्चमी । कार्यव्यासङ्गश्वासंभव
अन्तरकत्वेनारोपितः । तेन तादृशकथाविच्छेदो विक्षेपः । तेन राजपुरुषा
दिभिराकारणे गृहजनादिभिर्वा आवश्यक कार्यार्थमाकारणे स्वगृहदाहादि
• पश्यतो गमने वा शिरोरोगादिना प्रतिबन्धे वा न विक्षेपः । व
• व्यासङ्गोद्भावनं चोत्तरावसराभावात् । वस्तुतस्तु उत्तरस्फूर्तावपि तदूषण
संभावनया विक्षेपसंभवः । यथा क्षितिः सकर्तृका कार्यत्वात् इत्युक्तम्
मे किमुत्तरम् । अतोत्र महार्णवलिखितं मया च विचारितं किंचित्का
अत्राङ्करे व्यभिचारस्तावन्मयोद्भाव्यः । तत्र चेदयं पक्षसमत्वं ब्रूयात् त
मुद्भाव्य गृहे गत्वा दृश्यते इत्येवं विक्षेपसंभवात् (गौ० वृ० ५/२/१९
[ख] असंभवत्कालान्तरकत्वेनारोपितं कार्यव्यासङ्गमुद्भाव्य
( गौ० वृ० ५/२/१९ ) ( नील० पृ० ४६ ) ( दि० १ ) / /
कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राहु
निग्रहग्रहम् ॥ ( ता० २० परि० ३ लो० १४७) । तदर्थव
 
-
 
"
 
निप्रह
 
36/45
 
कथा विच्छे