2023-11-26 06:41:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७४६
 
न्यायकोशः ।
 
प्रकृतिविकृति-
त्वम् । घटं करोतीत्यादिनिर्वर्से क्रियानिर्वाह्योत्पत्तिमत्यपि
प्रकृतिविकृति-
भावाभानान्नातिप्रसङ्गः । किंच प्रकृतिकर्मणः काष्ठादे: तादृशविशिष्टा-

सत्त्ववत्त्वात् विकृतिकर्मणश्च भस्मादेः तादृशोत्पत्त्याश्रयत्वालक्षणसंगतिः ।

सुवर्णे कुण्डलं करोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफल

कुण्डलस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्यत्वम् । तदुक्तं भर्तृहरिणायद

सज्जायते सद्वा जन्मना यत्प्रकाश्यते । प्रकृतेस्तु विवक्षायां विकायें।

कैश्चिदन्यथा ॥ इति । प्रकृतिकर्मत्वं च धात्वर्थव्यापारनिर्वाह्याभावप्रति-

योगितावच्छेदकधर्मवश्वम् । काशान् कटं करोति कुसुमानि स्रजं करोति

सुवर्ण कुण्डलं करोति मृदं घटं करोति काष्ठं भस्म करोति तण्डुलानोदनं ।

पचतीत्यादौ धात्वर्थव्यापारनिर्वाह्यो यः पूर्वभाव विशिष्टकाष्ठकाशादिप्रति-

योगिकः अभावो विशिष्टासत्त्वरूपः तत्प्रतियोगितावच्छेदकवैशिष्ट्यवत्वं

काशकाष्ठाः इति तत्प्रकृतौ लक्षणसंगतिः । अत्रेदं बोध्यम् ।

भस्मेत्यत्र करोतेर्नाश उत्पत्तिश्च फलद्वयम् तदनुकूलव्यापारश्चार्थः ।

प्रतियोगितया काष्ठस्य उत्पत्तौ भस्मन आधेयतयान्वयः । काष्ठप्रतियोगिक

नाशानुकूलो भस्मोत्पादको वर्तमानो व्यापारः इति वैयाकरणमते बोधः।

द्वितीयाया नाशकत्वमर्थः । विकृतिकर्मबोधकौदनपदोत्तरद्वितीयायाश्चोत्या.

नैयायिकमते तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मबोधकतण्डलपदोत्त
 
"
 
काठ
नाशे
 

दकत्वमर्थः । तण्डुलाद्यन्वितं नाशकत्वं च पाकेन्वेति । ओदनाद्यन्वितो
 

त्पादकत्वस्य नाशकत्वविशिष्टे पाकेन्वयः । तथा
 
• ओदनोत्पादको यो व्यापारः तदनुकूलकृतिमान् इति बोधः । एवम् क
बोध्यम् । भस्म करोतीत्यादौ यदा भस्मप्रकृतिभूतकाष्ठादिसमवधान
भस्म करोतीत्यादावप्यूह्यम् (वै० सा० ६० सुब० कार० २) । इदं च
मवधानमस्ति तदा तदेव विकृतिरूपं कर्म विकार्यम् इत्युच्यते इति ।
नास्ति तदा भस्मादिरूपं विकृतिकर्म निर्वत्यम् इत्युच्यते । यदा च तत्स
 
तण्डुलनाशक
காறு
 

ओदनोत्पादको यो व्यापारः तदनुकूलकृतिमान् इति बोधः । एवम् क
बोध्यम् । भस्म करोतीत्यादौ यदा भस्मप्रकृतिभूतकाष्ठादि
र्वाङ्गी
 
1
 
मवधान
भस्म करोतीत्यादावप्यूह्यम् (वै० सा० ६० सुब० कार० २) । इदं च
मवधानमस्ति तदा तदेव विकृतिरूपं कर्म विकार्यम् इत्युच्यते इति ।
नास्ति तदा भस्मादिरूपं विकृतिकर्म निर्वत्यम् इत्युच्यते । यदा च तत्स
 
<
विकृतिः - >
१ विकारः । २ विकार्यम् । ३ मीमांसकास्तु

पदेशः सा विकृतिः । यथा सौर्यादिः इष्टि: । तत्र कतिपयाङ्गानाम

देशेन प्राप्तत्वात् इत्याहुः । अतिदेशेनेत्यस्यार्थस्तु प्रकृतिवद्विकृतिः कर्त