This page has not been fully proofread.

न्यायकोशः ।
 
उपलक्षणं चैतत् अन्य वृत्तिधर्मस्यापि बोध्यम् । व्यभिचारोपि हेतोर्धर्मा-
अन्तरं प्रति धर्मान्तरस्य साध्यं प्रति धर्मान्तरस्य धर्मान्तरं प्रति वा
(गौ० वृ० ५१११४ ) । [ख] कस्यचिद्धर्मस्य क्वचिद्यभिचार
दर्शनेन धर्मत्वाविशेषात्प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापाद-
नम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यमि
चारदर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् नित्यत्वस्य मूर्तत्वव्यभि-
चारदर्शनात् धर्मत्वाविशेषात्कृतकत्वमप्यनित्यत्वं व्यभिचरेदिति (गौ० वृ०
५२११४) । तथा चोक्तम् धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः ।
श्लो० १०९ ) इति । [ग ] दृष्टान्तविकल्पं प्रदर्य दान्तिकविकल्प-
हेतोः साध्याभिचारोक्तौ विकल्पसमजातिता ॥ ( ता० १० परि० २
• कथनम् (नील० पृ० ४३ ) । अत्र शिष्टमुदाहरणादिकं त भाष्य
तुल्यमेव नीलकण्ठ्यां प्रतिपादितम् इति तन्नात्र संगृहीतम् इति विज्ञेयन्
• अनैकान्तिकदेशनाभासोयम् ( गौ० वृ० ५/१/४ ) ।
 
७४४
 
विकारः-१ [क स्वरूपस्य विनाशे अविनाशे वा द्रव्यान्तरारम्भकत्वम् /
• यथा दुग्धादेर्दव्यारम्भकत्वम् बीजादेवृक्षाद्यारम्भकत्वं च । सुवर्णादेरपि
 
लोहाघातजन्यावयवसंयोगनाशादवयविनो नाशे सत्येव कुण्डलारम्भः ।
कपालादेश्च स्वरूपाविनाशेन घटाद्यारम्भकत्वम् (गौ० वृ० २/२/४० //
सांख्यैश्च पञ्चविंशतितत्त्वमध्ये षोडशपदार्था विकारशब्देनोक्ताः । तदुक्तम्
•षोडशकस्तु विकार इति । अस्यार्थः षोडशसंख्यावच्छिन्नो गण
षोडशको विकारः एवेति ( सर्व० सं० पृ० ३१८ साङ्ख्य० )
ख प्रकृतेरन्यरूपः परिणामः ( वाच० ) । अयं विकारधर्मो द्रव्य
•र्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते (वात्स्या० २/२/४५/
सामान्ये । यदात्मकं द्रव्यं मृद्वा सुवर्ण वा तस्यात्मनोन्वये पूर्वो व्यूहो निय
अत्राधिकं च कर्मशब्दव्याख्याने दृश्यम् । [ग] अन्ये तुर
परित्यागेन रूपान्तरापत्तिः ( गौ० वृ० २/२/५२ ) इत्याहुः । २
• विकारस्तु गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्य: ० ( गौ० २/२/५६
इति सूत्रे उक्तः । अत्र केचिदाहुः इको यणचि (पाणि० अ०६ पा
 
स्वरू