This page has not been fully proofread.

७४०
 
न्यायकोशः ।
 
विषप्रकारकनिवृत्तेः अनुकूलव्यापारवान् इत्याकारकस्तत्र बोधः । अत्र
तथाविधनिवृत्त्यनुकूलव्यापारश्च स्वार्थधीद्वारा कूपे मा पत विषं मा
 
भुङ्क्ष्व इत्याद्यभिलापरूपः स्फुट एव ( श० प्र० श्लो० ६८ टी०
पृ० ८३ ) । अथ वा अभावानुकूलव्यापारो धात्वर्थः । पञ्चम्या वृत्तित्व-
मर्थः । तस्यान्धेन्वयः । द्वितीयाया अनुयोगित्वं प्रतियोगित्वं वार्थः ।
तस्य च धात्वर्थतावच्छेदकी भूताभावेन्वयः । अभावश्च कूपादिसममि
• व्याहारात् पतनादिजन्याधःसंयोगादिसंबन्धेन । तथा च कूपवृत्त्यन्ध-
एतस्माद्विषान्नादमुं मित्रं वारयति इत्यादावप्यूहाः (का० व्या० पृ० १०) ।
प्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवान् इति वाक्यार्थः । एवम्
ख क्रियाप्रतिषेधः । यथा यवेभ्यो गां वारयति कूपादन्धं वारय
क्रिया च भक्षणगमनादिरूपा । तस्याः प्रतिषेधस्तु कर्तृत्वाभावानुकूल
तीत्यादौ धात्वर्थो वारणम् ( ग० व्यु० का० ५ पृ० १०७) । अत्र
व्यापारः । कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादे
कर्मता संपद्यते । अत्र वारणार्थानामीप्सितः ( पा० सू० १/४/२७)
इत्यनेनापादानत्वम् । तदर्थश्च वारणं क्रियाप्रतिषेधः । तदर्थकधातुयोगे
 
यद्वा यवादिपदोत्तरपञ्चम्यर्थः यवादिगतत्वेनेच्छा विषयफलकत्वम् ।
 
तत्तत्क्रियाजन्यफलभागितया तत्तत्क्रियाकर्तुरभिप्रेतः अपादानम् इति ।
 
तस्य
 
भक्षणादावन्वयः । इच्छा च क्रियाकर्तृनिष्ठा । एवं च
 
गवान्धादीच्छाविषयो यो गलाधः संयोगोत्तरदेशसंयोगादिः गवादिनिष्ठ
तत्तत्फलकव्यापार विशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमान् इस
 
यवकूपादिनिष्ठत्वे
 
चै
 
कारको बोध: ( ग० व्यु० का० ५ पृ० १०७) । मञ्जूषायां
मुक्तम् । अभावप्रतियोगिव्यापारजन्यफलाश्रयोत्रापादानम् ।
नाम् इति सूत्रात् । वारणार्थधात्वर्थफलाश्रयत्वमत्रेप्सितत्वम् ।
 
• संयोगाद्याश्रयत्वाद्यवादीनामपादानत्वम् । [ग] शाब्दिकाश्च प्रवृि
 
वारणाथ
तेन भक्ष
 
यथा यवेभ्यो गां वारयति अग्नर्माणवकं वारयति कूपादन्धं वार
• इत्याहु: ( उ० म० सुबर्ध० पृ० १०९) । कचित् आनयना
इत्यादौ भक्षणसंयोगादिजनक व्यापाराभावानुकूलो व्यापारो वार