2023-11-26 06:09:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७३८
 
आहारेषु पाकार्ये बहेः
 
न्यायकोशः ।
समुन्नयनात्समानः ।
 
ऊर्ध्वं नयनादुदानः ।

नाडीमुखेषु वितननाद्यान: (प० मा० ) ( दि० ११२ पृ० ८५) इति ।

क्रियाभेदाच्चान्या अपि पञ्च संज्ञा यथा नागः कूर्मः कुकल: देवदत्तः

धनंजयः इति ( सि० च० ) ( मु० १ पृ० ८५ ) । तदुक्तम् उद्गारे

नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो

विजृम्भणे ॥ न जहाति मृतं चापि सर्वव्यापी धनंजयः इति । अत्र
 

पुस्तकान्तरे पोषणस्य हेतुर्धनंजयः इत्युक्तम् ( सि० च० ) ।

कृकरः इत्यत्र च कृकल इत्यपि पाठान्तरम् । वायौ नव गुणास्तिष्ठन्ति ।

स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोग: विभागः परत्वम् अपरत्वम्

संस्कारश्चेति ( प्रशस्त ० ) ( भा०प० ) ( त० मा० ) । स्पर्शस्त्वत्रा

पाकजोनुष्णाशीत स्पर्शोभिप्रेतः (मु० ) ( प्रशस्त० पृ० ५ ) । परिमाण

परममहत्त्वातिरिक्तम् । संस्कारस्तु वेगः स्थितिस्थापकोपि इति केचिदाहु

( त० कौ ) । वायुर्न प्रत्यक्षः किं तु स्पर्शादिना अनुमेयः इति प्राथ

आहुः । तत्र युक्तिः । वायुयेदि प्रत्यक्षः स्यात्तदा घटादिवत् तदीय

संख्या दिसामान्यगुणोपलम्भोपि तत्र स्यात् । न चैवम् । तस्मान्न प्रत्यक्षः

इति ( त० व० १ ।३।४५) । वायोरप्रत्यक्षत्वं सूत्रकारैरुक्तम् / ता

च सूत्रम् स्पर्शश्च वायोः (३० २११/९ ) इति । तदर्थश्च लिङ्गम् ३

शेषः । चकाराच्छब्दधृतिकम्पाः समुच्चीयन्ते । तथा च

अनुभूयते स कचिदाश्रितः स्पर्शत्वात् पृथिव्यादिस्पर्शवत् इति सामान्य

दृष्टेन स्पर्शाश्रयसिद्धी स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूप

नाकाशादिपञ्चात्मकः स्पर्शवत्त्वात् इति इतरबाधग्रहसहकृतेन अनुमान

अष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । एवम् शब्दधृतिकम्पा अपि वायौ लिङ्ग

अज्ञेयानि (वै० उ० २/१/९-१० पृ० ८१-८४ ) ( त०

(मु० १ ) । प्राचां मते च विषयतासंबन्धेन बहिर्द्रव्यप्रत्यक्षं

समवायेन महत्त्वविशिष्टोद्धृतरूपमुद्भुतस्पर्शश्च कारणम् इति का
 

योयं
 
रणभावो ज्ञेयः (सि
 
० च० १ पृ० ८) (त० प्र० ) । एवं
 

णाभावान प्रत्यक्षम् इति बोध्यम् ( मुं० १ पृ० ११३ ) / न

वायुः प्रत्यक्षः इत्यङ्गचक्रुः (त० प्र० ) । एतन्मते तु बहिर्द्रव्य
 
इति
 
स्पर्शी
 
दी