2023-11-26 06:08:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
____
घटितपञ्चावयवोपेतं न्यायवाक्यं प्रयुङ्क्ते इति । [ख] प्रथमपक्षप्रति-

पादकोर्थी इति व्यवहारशास्त्रज्ञा आहुः । २ वादकथाकर्ता । ३ विचार-

1 स्थलम् (वाच० ) ।
 

 
<
वापः- >
उदक मिश्रणाय पिष्टस्य पात्रे प्रक्षेपः ( जै० न्या० अ० १०
 

पा० १ अधि० ११) ।
 

 
<
वायवी- >
( दिक् ) सुमेरुसंनिहिता उदयगिरिव्यवहिता च उत्तरपश्चिमा

दिक् (वै० वि० २/२/१० पृ० ११६) । यथा झळकीग्रामतो
 
THE
 

वायव्यां मुम्बापुरी ।
 
-
 

 
<
वायुः -- >
१ (द्रव्यम् ) [क] वायुत्वसामान्यवान् (त० कौ०) (प्रशस्त ० ) ।

वायुश्च पञ्चमहाभूतान्तर्गतः । [ख ] रूपरहितः स्पर्शवान् / अ

सूत्रम् स्पर्शवान् वायुः (वै० २।१।४ ) इति । तल्लक्षणं च स्पर्धेतर
 

विशेषगुणासमानाधिकरण विशेषगुणसमानाधिकरणजातिमत्त्वम् (३०
 

उ० २।१।४ ) । अथ वा रूपाभावे सति स्पर्शवत्वम् (वाक्य० १/४ ) ।

समवायेन रूपवदवृत्तिस्पर्शवत्वमित्यर्थः ( ल० व० ) । अथ वा पाक-

स्पर्शवदवृत्त्यनुष्णाशीत स्पर्श व द्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् (दि० १

पृ० ८३ ) । अत्र पृथिवीत्ववारणायावृत्त्यन्तम् । जलत्ववारणाय वृत्य

न्तम् ( राम० १ वायुनि० पृ० ८३) । अथ वा त्वगिन्द्रिय समवेत
 
इति
 

द्रव्यत्वसाक्षायाप्यजातिमत्त्वम् ( सर्व० पृ० २१८ औलू० ) । तादृशी

जातिश्च वायुत्वम् । वायोरस्तित्वे प्रमाणमाह यद्यपि वायुरतीन्द्रियस्तथापि

विलक्षणशब्दात्मक कार्यान्यथानुपपत्त्या स स्वीकरणीयः इति (प्र० प्र०)

वायोरप्रत्यक्षत्ववादिमते वायुसिद्धिर्यथा ग्राह्यजातीय विशेषगुणवत्त्वेन स्पर्श

योयं वायौ चाति सति अनुष्णाशीतः स्पर्श: प्रतीयते स स्पर्शः कचिद

वत्त्वाद्द्रव्यान्तरप्रसक्तित्वेन वायुसिद्धि: ( न्या० ली० पृ० ९ ) ३
*

श्रितः गुणत्वाद्रूपवत् इत्यनुमानेन किंचिदाश्रितत्वे साधिते यत् किंचि

पदग्राह्यं तदेव वायुः इत्युच्यते ( त० दी० )
च० वायुनि
पृ० ८ ) । स चायं वायुर्द्विविधः नित्यः अनित्यश्च । तत्र नित्यः [S

माणुलक्षणः । अनित्यः कार्यलक्षणः नाना च । तस्य वायोः अप्रत्य
 
च० वायुनि
 
...