2023-11-26 06:05:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

म्/
 
phi
 
इति
 
न्यायकोशः ।
 
७३३
 
यथा पुराणादिपाठको वाचको भवति । अत्रोच्यते वाचकः पूजितो येन

प्रसन्नास्तस्य देवताः ( पुरा० ) इति । अन्यच्च ब्राह्मणं वाचकं विद्यान्ना-

न्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥

1 (ति० त० ) ( वाच० ) इति ।
 

 
<
वाचनिक: } – >
<वाचिकः>
१ (नमस्कारः ) उत्कृष्टत्वादिबुद्ध्या प्रयुक्तो नमःपदादि-
-
 

घटितः शब्दः । यथा वन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः

( मणिमञ्ज ० ) इति । यथा वा हरये नम इत्यादौ नोत्तरमकारविशेषादि-

र्वाचनिकः ( मू० म० मङ्ग० १ पृ० १०५ ) । लक्षणं च वाचनिक-

नमस्कारत्वम् । तच्च नत्वमत्वादिव्याप्या नाना जातयः । नव्यास्तु

शाब्दबोधवृत्तिशाब्दत्वव्याप्यजातिविशेषः इत्याहु: ( मू० म० १

पृ० १०५) । २ धर्मज्ञास्तु वचननिष्पादितं पापादि इत्याहुः ।

३ वाक्यारम्भः इति काव्यज्ञा आहुः (वाच० ) ।
 

 

 
<
वाच्यः->
१ [क] वाचकबोध्योर्थः । शक्त्या बोध्यः इत्यर्थः । स एव

मुख्यार्थः इत्युच्यते । यथा गवादिर्गोपदवाच्यः ( ग० श० पृ० ३ ) ।

अत्रोच्यते न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । बाच्यवाचक-

भावोयमक्षपादादिशब्दवत् ॥ बिभीतकेप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते ।

तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥ ( म० त० भट्टवा० )

(वाच० ) इति । [ ख ] मीमांसकास्तु यद्यस्माच्छब्दान्नियमतः प्रतीयते

तत्तस्य वाच्यम् । यथा गामानय इत्यस्मिन्वाक्ये गोशब्दस्य गोत्वं वाच्यम्

इत्याहुः ( लौ० भा० पृ० ६ ) । २ धर्मज्ञास्तु दूष्यः । यथा परस्पर-

स्पर्धिंपरार्ध्यरूपाः पौरनियो यत्र विधाय वेधाः । श्रीनिर्मितिप्राप्तधुण-

क्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ( माघ० स० ३ श्लो० ५८ )
 

इत्यादौ
इत्याहुः ।
 
इत्यादौ
 

 
<
वाजपेयम् - >
वाजमन्नम् । तच पेयं सुराद्रव्यम् (जै० न्या० अ० १
 
!

पा० ४ अधि० ३) ।