This page has not been fully proofread.

न्यायकोशः ।
 
कौ ०
 
१० ख० ४ पृ० १६ ) । अत्रेदमवधेयम् । वाक्यार्थरूपान्वय विशिष्टे
पदानां शक्तिः इति भाट्टा आहुः । तन्त्र सहन्ते नैयायिकाः । तथा हि ।
अनन्यलभ्यः शब्दार्थः इति नियमेनान्वयविषयकशाब्दबोधे तत्तदानु
पूर्वीज्ञानत्वेन हेतुतया तहलादेवान्वयभानोपपत्तावन्वयविशिष्टे शक्ति
कल्पनं व्यर्थमेव । शक्यस्यैव शाब्दविषयत्वम् इति नियमस्वीकारे लक्षणो
च्छेदापत्तिः ( त० प्र० ख० ४ पृ० २७) इति । [ग] वाक्यघटक
• प्रत्येक पदोपस्थितानां पदार्थानामाकाङ्क्षादिज्ञानवशात्परस्परावा-
नोर्थः । यथा गामानय इत्यत्र गोकर्मत्वानयनकृतीनां प्रत्येकं तत्तत्पदोप-
• स्थापिता नामाकाङ्क्षाबलात्परस्परमन्वयी गोनिष्ठकर्मत्व निरूपका
कूलकृतिमान् इति वाक्यार्थः । [घ ] शाब्दिकास्तु पदार्थानां मिथोन्वय
 
रूप उद्देश्यविधेयभावसंबन्ध इत्याहुः ।
 
वाक्यार्थज्ञानम् – शाब्दबोधः । स च एकपदार्थे अपरपदार्थसंसर्गविषयक
ज्ञानम् (वाक्य० ४ पृ० २० ) । यथा घटमानय इत्यादौ धात्वर्थ
 
७३२
 
• नयनरूपक्रियायां घटम् इति द्वितीयान्तार्थघटकर्मत्वनिरूपकत्वरूपसंस
 
विषयकं ज्ञानम् ( त० सं० ) ।
 
वाचकम् - १ ( पदम् ) [क] ईश्वरसंकेतेन (शत्तया) अर्थबो
पदम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदम् (ग० शक्ति० पृ०
इदं मुख्यं पदम् इत्युच्यते । इदं च प्राचीनमताभिप्रायेण । तथा
प्राचीनमते संकेतो द्विविधः । शक्तिः परिभाषा च । तंत्रेश्वरसंकेत
शक्तिः इत्युच्यते । तेनैवार्थबोधकं पदं वाचकम् इत्युच्यते ।
 

 
परिभ
 
अर्थबोधकं तु पदं पारिभाषिकम् इत्युच्यते । नव्यमते तु इच्छा
••संकेतरूपत्वेन शक्तिपरिभाषयोरैक्यात् परिभाषयाप्यर्थबोधकं पदं वा
इति व्यवयिते इति विशेषो ज्ञेयः । [ख ] शक्त्यार्थबोधक
यथा प्रवाहवाचकं गङ्गापदम् । यथा वा गोघटादिव्यत्त्युप
गोघटादिपदम् ( त० कौ० ४ पृ० १६) । तदुक्तम् साक्षात्
योर्थमभिधत्ते स वाचकः ( काव्यप्र० उडा० २
गौणं तु लाक्षणिकं पदम् (त० कौ० ४ १० १६) । २६
 
श्लो०
 
-