2023-11-26 05:48:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७२२
 
न्यायकोशः ।
 
द्विजश्रेष्ठ सलोभः
 
परिकीर्तितः ॥ ( पद्मपु० ) ( वाच० ) इति ।
 

यथा लोभश्वेदगुणेन किम् इत्यादौ । [ख ] लिप्सातिशयः ( मिताक्षरा

अ० २ श्लो० १ ) ।
 

 
<
लौकिक:>
( पुरुषः ) लोकसाम्यमनतीतो नैसर्गिकं वैनयिकं बुद्ध्यति

शयमप्राप्तः ( वात्स्या० १।१।२५) । यथा लौकिकपरीक्षकाणां यस्मिन्नथें

बुद्धिसाम्यं स दृष्टान्तः (गौ० १ । १२ । २५) इत्यादौ कश्चन आभ्यो।

जनो लौकिकः । अत्र लौकिकत्वं च अप्राप्तशास्त्रपरिशीलनजन्यबुद्धि
 

प्रकर्षत्वम् ( गौ० वृ० १।१।२५ ) ।
 
कौ०
 
(त०
 
लौकिक प्रत्यक्षम् –

 
<लौकिक प्रत्यक्षम्>
( प्रत्यक्षम् ) [ क ] लौकिकसंनिकर्षजन्यं ज्ञानं प्रस- ।

क्षम् (ल० व० ) । यथा घटचक्षुःसंयोगे सति भूतले घटवत्ताज्ञानम् ।

(मु० २ पृ० १६० ) । [ख ] षडिधसंनिकर्षजन्यं प्रत्यक्षम् (

० १ पृ० ८ ) । अत्र प्रत्यक्षे लौकिकत्वं च साक्षात्कारत्वव्यञ्जक

विषयताविशेषः । एवम् दोषविशेषजन्यज्ञानेपि लौकिकत्वं विज्ञेयम् ।

( ग० सत्प्र० पृ० १६-१७ ) । गन्धादेविषयस्य लौकिकत्वं

मानसेतरलौकिक साक्षात्कारविषयत्वम् विषयताविशेषो वा ।

षण्णामिन्द्रियाणां लौकिकत्वं तु लौकिक प्रत्यक्षजनकत्वमेव इति चिन्त्यन्

अत्रेदं बोध्यम् । घटाभावव्याप्यवद्भुतलम् इति विशेषदर्शनदशायामनि ।

घटचक्षुः संयोगे सति लौकिक संनिकर्षजन्यस्य भूतलं घटवत् इत्यादि।
 

 
चक्षुरादीना
 

प्रत्यक्षस्योदयात् तदुपनीतभानशाब्दबोधादेश्वानुदयाच्च लौकिकसंनिकर्षा ।

जन्यदोषविशेषाजन्यतद्विशिष्टबुद्धित्वावच्छिन्नं प्रति तदभावव्याप्यवत्ता-

निश्चयस्य प्रतिबन्धकत्वकल्पनमुचितम् इति ।

 
<
लौकिकवाक्यम्>
मानुपादिप्रणीतम्
 
वाक्यम् । अत्र लौकिकत्वं च वैदिकभिन्नत्वम् (वाक्य० ४ पृ०

 
लौकिकसंनिकर्षः–प्रत्यक्षविशेषजनकः संयोगाद्यन्यतमः ।
 
सनिकर्षे
 
अत्र
 

लौकिकत्वं चालौकिकसंनिकर्षभिन्नत्वम् संयोगाद्यन्यतमत्वं वा ।
 

षट् संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः
 
ते च
समवेत
 
.
 
इत्यादि
२२)।
 
समवायः