This page has not been fully proofread.

६९८
 
न्यायकोशः ।
 
गृहम् इति लक्षणज्ञाने सति इदमेव देवदत्तगृहम् नान्यत् इत्यवधारण•
ज्ञानं जायते ( प्र०प० पृ० २ ) इति । ३ स्वरूपम् । यथा व्याप्ते -
• लेक्षणमाह यत्रेति ( त० दी० २ पृ० २० ) इत्यादौ । यथा वा जीव-
लक्षणमाह (त० दी० ) इत्यादौ (नील० १ पृ० ११) । यथा वा
पटलक्षणं वस्तु घटलक्षणं द्रव्यम् परमाणुलक्षणा नित्यपृथिवी इत्यादौ
च लक्षणशब्दस्यार्थ: स्वरूपम् । ४ प्रतिपाद्यो विषयः । यथा जैमिनि-
दशलक्षणीं प्रणिनाय इत्यादौ । ५ आलोचनम् । यथा विलक्षणमित्याद
लक्षणशब्दस्यार्थः । तदर्थश्च हेतुशून्या स्थितिर्विलक्षणम् ( अमरटी
३।२।२ ) । ६ अन्यदीयधर्मराहित्यम् । यथा विलक्षणं वस्त्विदम्
इत्यादी लक्षणशब्दस्यार्थः । यथा वा बौद्धमते स्वलक्षणं स्वलक्षणम् इति
भावनाविषयो लक्षणपदार्थः । ७ शाब्दिकास्तु शब्दसाधुताप्रतिपाद
प्रमाणम् । यथा व्याकरणादिसूत्रं लक्षणम् इत्याहुः । ८ व्यवहारज्ञास्तु
• व्यवहारोपयोगि नाम इत्याहुः । ९ चिह्नम् इति काव्यज्ञा वदन्ति ।
 
S
 
लक्षणा - (वृत्तिः ) [क] न्यायमते स्वशक्यसंबन्धः (मा० प० श्लो० ८३)
( त० दी० ख० ४) (न्या० बो० ४) ( न्या० म० ४ पृ० १०)
( वाक्य ० ) । तदर्थस्तु स्वं लाक्षणिकं पदम् गङ्गापदम् । तस्य शक्यः
• प्रवाहः । तत्संबन्धः संयोगः इति ( त० प्र० ४ पृ० ३५) । स
संयोगसमवायादिर्यथायथं ग्राह्यः । स्वशक्यसंबन्धश्च शब्दनिरूपितोर्थ-
निष्ठः शाब्दबोधप्रयोजकः शब्दार्थयोः संबन्धः । मीमांसकादयस्तु
• प्रतिवसति इत्यादौ गङ्गापदस्य प्रवाहसमीपे तीरे लक्षणा (मु०
• वाच्यार्थसंबद्धार्थबोधकत्वरूपः शब्दनिष्ठः इत्याहुः । यथा गङ्गायां घोषः
 
चं
 
४ )
 
१ ४ ( वाक्य ० ४ ) । गङ्गापदशक्यप्रवाहजलौघस्य तीरे संयोगसंबन्धो
गङ्गापदलक्षणा ( त० कौ० ४ ) । अस्ति हि गङ्गापदशक्यः प्रवाह
विशेष: तत्संबन्धस्तीरे इति ( न्या० म० ख० ४ पृ० १०)। अत्र
 
(भा० प० श्लो० ८३ ) । लक्षणाप्रयोजकं चालंकारिकाद
अन्वयानुपपत्तिर्लक्षणाबीजम् इति प्राञ्च आहुः (मु० ४ ) । तात्पर्यानु-
पपत्तिरेव (तात्पर्यनिर्वाहिका ) सर्वत्र लक्षणाबीजम् इति नव्याः प्राहुः