2023-11-22 04:22:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६९१
 

 
मुद्भूतानुद्भूतभेदेनापि द्विविधम् । तत्रोद्भूतरूपमेव चक्षुर्विषयः । तच्च

घटपटादिचाक्षुषद्रव्ये तिष्ठति । अनुद्भुतं त्वप्रत्यक्षमेव । तच्च चक्षु-

रादौ तप्तवारिस्थतेजसि च तिष्ठति । रूपं पृथिव्युदकज्वलनवृत्ति ।

तत्र सलिलादिपरमाणुषु नित्यम् । पार्थिवपरमाणुष्वग्निसंयोग विरोधि

पाकज मनित्यम् । सर्वकार्यद्रव्येषु कारणगुणपूर्वकम् । आश्रयविनाशादेव

1 विनश्यति ( प्रशस्त० गुणनि० पृ० १२) इति । २ तत्तद्वृत्तिरुद्दिष्ट-

धर्मः : । यथा अनुमितिविरोधितावच्छेदकं रूपम् इत्यादौ । ३ आकारः ।

यथा घटरूपं द्रव्यमित्यादौ । एतस्य परिमाणकृताश्चत्वारो भेदाः ह्रस्वः

दीर्घः चतुरस्रः वृत्तश्च इति । स्पर्शकृतास्तु कठिनचिक्कणश्लक्ष्णपिङ्गल-

मृदुदारुणभेदेनाकारस्य भेदाः षड़िधाः सन्ति ( वाच० ) । ४ स्वरूपम्

स्वभावो वा । यथा परमाणुरूपा नित्यपृथिवी इत्यादौ । ५ सादृश्यम् ।

यथा पितृरूपस्तनयः मातृरूपा कन्या इत्यादौ । स च रूपशब्दः

उत्तरपदस्थश्चेत्सदृशार्थको भवति इति ज्ञेयम् । ६ ज्योतिषज्ञास्तु एकत्व-

संख्यान्वितं वस्तु । यथा रूपं भजेत्स्यात्परिपूर्तिकाल: ( लीलावती )

इत्यादौ इत्याहुः । ७ गणकास्तु अव्यक्तराशिसहचरित व्यक्तसंख्यान्वितं

वस्तु इत्याहुः । तदुक्तं बीजगणिते एकाव्यक्तं शोधयेदन्यपक्षाद्रूपाण्यन्य-

स्वेतरस्माच्च पक्षात् इति । ८ केचिद्वेदान्तिनस्तु वाच्यम् विकार्यम्

ईश्वरस्याविद्यात्मको पाधिविशेषो वा । यथा नामरूपे व्याकरवाणि

(छा० उ० ६।३।२ ) इत्यादौ इत्याहुः ( शारीर० २११११४ ) ।

९ शुक्रशोणितम् इति बौद्धा आहुः । १० नाटकादिदृश्यकाव्यम् इति

साहित्यशास्त्रज्ञा आहुः । ११ वैयाकरणास्तु शब्दधात्वादीनां विभक्त्यादि-

योगेन निष्पन्नशब्दः । यथा रामः करोति इत्यादौ । यथा वा सुधी

उपास्यः इति स्थितौ यण् इत्यादेशे जाते सुध्युपास्यः इति रूपं सिद्ध्यति

इत्यादौ इत्याहुः । १२ शृङ्गारकाव्यज्ञास्तु सौन्दर्यम् इत्याहुः । तल्ल-

क्षणमुज्ज्वलमणिनोक्तम् अङ्गान्यभूषितान्येव केनचिद्रूषणादिना । येन

भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥ ( वाच० ) इति ।
 

 
<
रूपस्कन्धः
 
-
 
-
>
रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सवि-

षयाणीन्द्रियाणि रूपस्कन्धः ( सर्व० सं० पृ० ४० बौ० ) ।