This page has not been fully proofread.

६९०
 
न्यायकोशः ।
 
! ग्राह्यत्वं लौकिक विषयताश्रयत्वम् । तेन गुरुत्वादीनां चक्षुषा अलौकिक
ग्रहेपि नातिव्याप्तिः । न वा रूपस्येतरेन्द्रियेणालौकिकग्रहेण्यसंभवः
( वाक्य० १ पृ० ६) इति । जन्यत्वं चेतरनिरूपितमसाधारणं ग्राह्यम् ।
तथा च चक्षुरितरेन्द्रियजन्यग्रहीयलौकिकविषयताशून्यत्वे सति चक्षुर्जन्य-
• ग्रहीय लौकिक विषयताशालित्वे च सति विशेषगुणत्ववत् । अत्र संयोगादि-
वारणाय प्रथमं सत्यन्तं दत्तम् । गुरुत्वादिवारणाय द्वितीयं सत्यन्तं
दत्तम् । रूपत्वादिवारणाय गुणत्वं दत्तम् । प्रभाभित्तिसंयोगादि-
• वारणाय विशेष इति पदं दत्तम् इति विज्ञेयम् ( वाक्य० १ पृ० ६ ) ।
वस्तुतः [ङ ] त्वगग्राह्यचक्षुर्ग्राह्यगुणविभाजकधर्मवत् । तेन न
परमाणुरूपे अव्याप्तिः इति विज्ञेयम् (वाक्य ० १ पृ० ६ ) । अथ वा
[च ] चक्षुर्ग्रहणवृत्तिगुणत्वावान्तरजातिमत् (बै० उ० ३११११ ) /
[छ] चक्षुमत्रग्राह्यजातिमान् गुणः । अत्र गुणपदं प्रभावारणाय दत्तम् ।
( त० कौ० १ पृ० ४ ) । स च गुणः सप्तविधः शुक्ल: नीलः पीतः रक्तः
हरितः कपिशः चित्रः इति । केचिच्चित्ररूपं नाङ्गीकुर्वन्ति ( त० कौ० १
पृ० ४ ) । सिद्धान्तस्तु नीलपीतादिरूपकदम्बस्य चित्ररूपजनकत्वम
ध्यक्षसिद्धम् ( न्या० ली० पृ० १२) इति चित्ररूपमङ्गीकर्तव्यम् ।
अयं भावः । पटादिप्रत्यक्षान्यथानुपपत्त्या चित्ररूपमवश्यमङ्गीकार्यम् ।
• तथा हि द्रव्यविषयकलौकिकचाक्षुषप्रत्यक्षं प्रति रूपं कारणम् इत्यनुभव-
सिद्धः कार्यकारणभावः स्वीकार्यः । तथा च चित्ररूपानङ्गीकारे रूपस्य
दैशिकव्याप्यवृत्तित्वनियमादेकस्मिन्पटे नानारूपानङ्गीकारेण रूपसामान्या
• तच्च रूपम् पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् पाकजम्
भावप्रसङ्गात्पट प्रत्यक्षस्यानुपपत्तिः ( त० दी० १ पृ० १२) इति ।
भयविधमपि पृथिव्यां तिष्ठति । तथा च पाकजन्यस्यापाकजन्यस्य
अनित्यं च । अयं भावः । कचित् पाकजम् कचित्तु अपाकजम् एवमु
 
अवयव
 
• गतरूपजन्यस्य चोभयविधस्याप्यनित्यत्वम् इति । जले तेजसि च शुद्ध
मेव रूपं तिष्ठति । तच्चापाकजम् नित्यमनित्यं च । नित्यगतं नित्यम् ।
तेजसि । अभास्वरं शुकंजले ( त० मा० ) ( त० सं० ) । रूप-
अनित्यगतम नित्यम् । भाखरामास्वरभेदेन द्विविधं च । शकं भास्वरं