This page has not been fully proofread.

६८०
 
न्यायकोशः ।
 
w
 
यौगिकरूढम् – (नाम शक्तपदम् ) [ क ] यत्रावयवार्थरूढ्यर्थयोः खात-
त्र्येण बोध: तत् (मु० ४ पृ० १८० ) ( त० प्र० ४ पृ० ३०) ।
अत्र यौगिकं च तद्रूढं च इति व्युत्पत्तिरनुसंधेया (नील० ४ पृ० ३१) ।
अत्र शब्दशक्तिप्रकाशकृत आहुः । इदं यौगिकरूढं पदं रूढयौगिक
इत्युच्यते (श० प्र० श्लो० १५ ) इति । एतस्योदाहरणं तु नाम-
शब्दव्याख्याने संपादितम् इति तत्र दृश्यम् । वयमत्राधिकं ब्रूमः ।
योग रूढिरूपशक्तिवद्यौगिकरूढिरूपा शक्तिर्नातिरिक्ता । किंतु योग
एतदुभयात्मिकैव । योगरूढिशक्तिस्तु योगविशिष्टरूढित्वेन रूपेण विशिष्
कार्थबोधकतया अतिरिक्ता इति विशेषः इति । [ख ] यौगिकार्थ-
रूढार्थयोः स्वातन्त्र्येण बोधकं पदम् । ग योगेन रूढ्या च परस्परा-
सहकारेणार्थप्रतिपादकम् । यथा उद्भिदादिपदं यौगिकरूढम् /
उद्भिदं योगेन तरुगुल्मादेः रूढ्या तु यागविशेषस्य वाचकम् ।
( नील० ४ पृ० ३१) (मु० ४) । अत्र प्रमाणम् उद्भिदस्तरु-
गुल्माद्याः ( अमर० का० ३ वर्ग० १ श्लो० ५१) इति । उद्भिदा
यजेत पशुकामः ( श्रुतिः ) इत्यादावुद्भित्पदं तन्नामकयाग विशेषवाचकम् ।
अथ वा उद्भित्पदं यौगिकं खनित्रे रूढं यागविशेषे ( त० प्र० ख० ४
पृ० ३० ) । यथा वा अश्वगन्धादिपदं यौगिकरूढम् । तथा हि ।
● अश्वगन्धादिपदात्कदाचिदोषविनिष्ठसमुदाय निरूपितशत्तयौषधिबोधः ।
कदाचित्तु अश्वस्य गन्धोस्याम् इति व्युत्पत्त्या वाजिशालादिबोधोवयव
शक्तया इति (वै० सा० द०) । अथ वा अश्वगन्धादिपदमौषधि-
विशेषबोधे रूढम् । अश्वसंबन्धवत्तया वाजिशालाबोधे यौगिकम् /
यौगिकरूढम् इत्युच्यते । रूढिर्योगापहारिणी इति तु प्रकरणाच
भावे बोध्यम् । यत्र मण्डपपदादिभ्यो मण्डपानकर्त्रादे रूट्यर्थमण्डपाि
गुणवत्वेन बोधस्तत्र प्रथम प्रतीत रूढिविषय मुख्यार्थापरित्यागेन योगा-
ढिपूर्वकलक्षणाया बलवत्वेन लक्षणयैव बोध: ( ल० म० आकाङ्क्षा
 
J
 
दिवि० पृ० १२) ।
 
.
 
इदं
 
D