2023-11-02 14:29:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
अधीते वा मीमांसकः
इत्यनेन वुन् । [ ख ]
 
इति । क्रमादिभ्यो वुन् (पा० ४/२/६१ )

इत्यनेन वुन् । [ ख ]
कर्मैव वेदमुख्यतात्पर्यम् इति यो मन्यते सः ।

यथा महर्षिर्जेमिनिः । मीमांसकमते कर्मैवेश्वरः । तदन्यश्चेतनरूपो

भगवान् नास्ति । स्वर्गादिकमेव पुरुषार्थः । मन्त्रमयी मन्त्रगतलिङ्गलिङ्गित

अग्नीन्द्रादिर्वा देवता । अर्थवादो न प्रमाणम् इति । तत्र मीमांसकैक-

देशिनस्तु यथा भूपाल: परिचारकृतकर्मणः फलदाता तथा वेदोक्तकृत-

कर्मणः फलदातेश्वर एव इति समूचिरे ( सि० च० १ पृ० ११) ।

अत्रेदं ज्ञेयम् अर्वाचीना मीमांसकाश्च त्रयः (१) प्रभाकरापरनामा गुरुः

(२) भट्टः तुतात: कुमारिलो वा (३) मुरारिमिश्रश्च इति । वेदे भागत्रयम्

कर्मकाण्डः उपासनाकाण्ड: ज्ञानकाण्डश्चेति । तत्र कर्मकाण्डे द्वादशा-

अध्यायात्मकं सूत्रग्रन्थं प्रणिनाय जैमिनि: । कर्मकाण्डोपयोगस्तु ज्ञानयो

सांख्यानां कर्मयोगेण योगिनाम् इति भगवद्गीतया तमेतं वेदानुवचनेन

ब्राह्मणा विविदिषन्ति यज्ञेन तपसा अनाशकेन इति श्रुत्या च कर्मणां

विविदिषा हेतुत्वोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मण उपयोग:

इति केचिद्वदन्ति (वाच ० ) । वयं तु कर्मणा ज्ञानमातनोति इत्यादि-

वचननिचयेन कर्मणोप्यपूर्वद्वारा भगवज्ज्ञानतत्प्राप्

बाहुल्येन तदुपयोगः इति भगवदपरोक्षज्ञानानन्तरमपित

मोक्षफले सौकर्यविशेषो भवति इति कर्मणो बहूपयोगः इति च मन्या-

महे । २ सिद्धान्तकारकः । अत्रार्थे मीमांसकशब्दे व्याकरणम् मान-

विचारे । स्वार्थे सन् । ण्वुलू इति ज्ञेयम् ।
 
--
 
1
 

 
<
मीमांसा>
१ लाघवज्ञानात्मकस्तर्कः ( दि० ४ पृ० १८९) । मीमांसा-

शब्दे व्याकरणम् मानविचारे स्वार्थ सन् । अप्रत्ययात् (पा०

३।३।१०२ ) इत्यनेन स्त्रियामप्रत्ययः इति ज्ञेयम् । २ विचारपूर्वक

तत्त्वनिर्णयः । यथा धर्ममीमांसा ब्रह्ममीमांसा इत्यादौ वेदार्थस्य मीमांसा ।

विचारः इत्यपि केचिद्वदन्ति । ३ तादृशतत्त्वनिर्णयप्रतिपादको ग्रन्थ-

विशेष: ( शास्त्र विशेषः ) । स च कर्मब्रह्मविषयभेदेन द्विविधः । तत्रायः
 

कर्मविषयक संशयनिवारको ग्रन्थो महर्षिजैमिनिना प्रणीतः । स च
 
६५४