2023-11-02 14:27:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६५३
 
भागद्वादशकेनैव तिथ्यां तिथ्यां क्रमेण तु । चन्द्रमा: कृष्णपक्षान्ते सूर्येण

सह युज्यते ॥ संनिकर्षादथारभ्य संनिकर्षमथापरम् । चन्द्रार्कयोर्बुधै-

र्मासश्चान्द्र इत्यभिधीयते ॥ सावने तु तथा मासि त्रिंशत्सूर्योदयाः

स्मृताः । आदित्यराशिभागेन सौरो मासः प्रकीर्तितः ॥ सर्वर्क्षपरिवर्तेस्तु

नाक्षत्रो मास उच्यते (पु० चि० पृ० ३ ) । अधिमासे तु षष्टिदि-

वसात्मको मासः । तदुक्तम् षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः ।

पूर्वस्मिन्देवकार्याणि पितृकार्याणि चोभयोः ॥ ( पु० चि० पृ० २०) इति ।
 
-
 

 
<
मासादिः>
इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः (पु० चि० पृ० १२) ।

 
<
माहिष्य: - >
( रथकारशब्दे दृश्यम् ) ।
 
-
 

 
<
मितिः>
१ मानम् । २ ज्ञानम् । ३ अवच्छेदः । ४ विक्षेपः ( वाच० ) ।

 
<
मित्रसप्तमी>
यद्विष्णोर्दक्षिणं नेत्रं तदेवाकृतिमत्पुनः । अदितेः कश्यपा-

ज्जातो मित्रो नाम दिवाकरः ॥ सप्तम्यां तेन सा ख्यातां लोकेस्मिन्मित्र-

सप्तमी ( पु० चि० पृ० १०४ ) ।
 

 
-
 

 
<
मिथ्याज्ञानम्>
१ भ्रमः ( त० सं० ) । अनात्मनि देहादावात्मबुद्धिः

( सर्व० सं० पृ० २४४ अक्ष० ) । २ नास्तिकत्वम् ( अमरः ) ।

यथा मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ( अणुवे० ) इत्यादौ ।

 
<
मिथ्यात्वम्>
१ कालासंबन्धित्वम् । यथा शशविषाणकूर्मरोमवन्ध्यापुत्रा-

दीनां मिथ्यात्वम् । २ तुच्छत्वम् इति माध्याः प्राहुः । ३ निरुपाख्यत्वं

( निःस्वरूपत्वम् ) इति बौद्धा आहुः । ४ बाधज्ञाननिवर्त्यत्वम् । यथा

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इत्यादौ इति मायावादिवेदा-

न्तिनः शंकरभारतीप्रभृतयः मन्यन्ते ।
 
-
 

 
<
मिश्रः>
जीवस्य उभयात्मा भावः ( सर्व० सं० पृ० ६८ आई० ) ।

 
<
मिपम् - >
१ पराभिभवेच्छा । २ छलम् । ३ स्पर्धनम् (बाच० ) । ४ प्रयो

जनान्तरप्रवृत्तस्य प्रयोजनान्तरोद्भावनम् । एवं व्याजादिशब्दोपि व्याख्येयः ।
 
-
 

 
<
मीमांसकः>
१ [ क ] मीमांसाशास्त्रज्ञः तदध्येता वा । यथा कुमारिल-

तुतातभट्टप्रभाकरादयो मीमांसकाः । अत्रार्थे व्युत्पत्तिः मीमांसां वेत्ति
 

 
"