This page has not been fully proofread.

६५२
 
न्यायकोशः ।
 
भगवन्नत्यात्मकं मङ्गलम् । इदं च नमस्कारसामान्यस्वरूपम् इति तर्क
प्रकाशकृतोभिप्रायः इति तथा प्रतिभाति ।
 
G
 
माया – १ ( दोषः ) परवञ्चनेच्छा ( गौ० वृ० ४ । १ । ३ ) । यथा माया-
बादतमोव्याप्तं जगत् इत्यादौ याख्यासिंहनादे सपदि ददृशिरे मायि-
गोमायवस्ते (वायुस्तुतौ ) इत्यादौ च माया । २ भगवदिच्छा ( भाग ०
टी० विज० ११ । २।३७ ) । यथा यन्माययातो बुध आभजेत्तम्
(भाग० ११ । २ । ३७ ) ( ऋ० सू० मध्व० मा० ११४/२५ ) इत्यादौ ।
यथा वा मम माया दुरत्यया (गीता० ७ ११४) इत्यादौ । तदुक्तम्
मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्टे हि मयाभिधा ( सर्व० सं० पृ० १४१
पूर्ण० ) इति मध्यमतानुयायिनः प्राहुः । ३ भगवच्छक्तिविशेषः इति
वल्लभीया मन्यन्ते । ४ मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकप्रकृत्य-
भिधायको नानिर्वचनीयाज्ञानवचनः इति रामानुजीयाः ( सर्व० सं०
पृ० १०० रामा० ) । ५ मायावादिवेदान्तिनस्तु मिथ्याबुद्धिहेतुभूतम-
ज्ञानं माया । तच्चाज्ञानमीश्वरोपाधिः । मात्यस्यां शक्त्या प्रलये सर्वे जगत्
सृष्टौ व्यक्तिमायातीति माया ( सर्व० सं० पृ० १८९ शैव० ) इति
वदन्ति । ६ आदिमाया आदिशक्ति चण्डी इत्याद्यपरनाम्नी कालिका
इति शाक्ता आहुः । ७ कापट्यम् । ८ दम्भः इति काव्यज्ञा वदन्ति ।
मायामात्रम् - माया भगवदिच्छा । सैव मानत्राणकर्त्री यस्य तन्माया-
मात्रम् ( सर्व० सं० पृ० १४१ पूर्णप्र० ) ।
 
मारुतम् – (नक्षत्रम्) स्वाती ( पु० चि० पृ० ३५७) ।
 
-
 
मार्गः– क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति
विज्ञेयः स च मोक्षोभिधीयते ॥ ( सर्व० सं० पृ० ४६ बौ० ) ।
माजेनम् – लक्ष्णीकरणम् (जै० न्या० अ० १० पा० १ अधि० ११) ।
• मासः - प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते । नाक्षत्रस्तु तृतीय
स्यात्सौरो मासश्चतुर्थकः ॥ ( पु० चि० पृ० ३) । चन्द्रमाः पौर्णमा-
• स्यन्ते भास्करादतिरिच्यते । राशिष्टुं तथा राम मासार्धेन न संशयः ।