2023-11-02 13:53:54 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६३९
 
जपतां जुहतां चैव विनिपातो न विद्यते ॥ इत्यनेन बोधितादर्शदर्शनादेः

पृथगेव मङ्गलत्वम् । न तु विघ्ननिवर्तकतया । तत्र नानार्थं

तैव इति
(चि० १ मङ्ग० पृ० १०१ - १०२ ) । [ग] अन्ये तु विशेषण-

तादिसंबन्धावच्छिन्न प्रारिप्सित विघ्नध्वंसत्वावच्छिन्नकारणतावत् इत्याहुः
 
तु
 

( म० वा० पृ० १० ) । [घ ] अगर्हिताभीष्टावाप्तिर्मङ्गलम् इति योग-

शास्त्रज्ञा आहुः । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टम् ( सर्व ०

पृ० ३४१ पात० ) । २ प्रशस्ताचरणं मङ्गलम् इति धर्मज्ञा वदन्ति ।

३ हरिद्रा । ४ दूर्वा चेति काव्यज्ञा आहुः । पौराणिकमते मङ्गल-

द्रव्याण्यष्टौ लोकेस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरा-

दिव्य आपो राजा तथाष्टमः ॥ ( मत्स्यसूक्ते प०४२) ( वाच० ) इति ।

 
<
मतानुज्ञा ~~ >
( निग्रहस्थानम्) [क] स्वपक्षदोषाभ्युपगमात् परपक्षदोष-

प्रसङ्गो मतानुज्ञा ( गौ० ५/२/२१ ) । यः परेण चोदितं दोषं स्वपक्षे-

भ्युपगम्यानुद्धृत्य वदति भवत्पक्षे समानो दोषः इति स स्वपक्षे दोषाभ्यु-

पगमात्परपक्षे दोषं प्रसञ्जयन्परमतमनुजानातीति मतानुज्ञा नाम निग्रह-

स्थानमापद्यते ( वात्स्या० ५/२१२१ ) इति । [ ख ] स्वपक्षे दोष-

मनुद्धत्य परपक्षे दोषाभिधानम् ( दि० १) (नील० पृ० ४६ ) ।

यथा शब्दो नित्यः श्रावणत्वादित्युक्ते ध्वनावनैकान्तिकत्वेन हेत्वाभासो-

यम् इत्युक्तौ शब्दः अनित्यः कृतकत्वादिति साधिते ध्वनेरपि पक्षत्वान्न

दोषः इत्युक्तौ असिद्धत्वात् तवापि हेत्वाभासोयम् इत्युक्तौ सोयं मतानु-

ज्ञया निगृहीतः स्यात् । अप्रतिषिद्धमनुमतं भवतीति स्वपक्षे दोषाभ्यु-

पगमात् ( गौ० वृ० ५/२/२१ ) । [ग] स्वसिद्धान्ते परापादित -

दोषमनुद्धृत्य परस्यानिष्टबुद्ध्येष्टप्रसञ्जनम् । यथा केनचिदात्मनः पुरुषत्वा-

च्चोरस्त्वमसि इत्युक्ते तत एव हेतोः त्वमपि चोरः इति प्रसञ्जनम् । नित्यः

शब्दः कार्यत्वादित्युक्ते तत एव हेतोस्तवाप्यनित्यः स्यात् इत्यादीन्युदाहर-

णानि द्रष्टव्यानि । अत्र अनिष्टमेव परस्परं ब्रूयात् इति रहस्यम् (सार-

सं० परि० ३ श्लो० १४८ टी० पृ० ११५) । [घ] पराभिमतस्यार्थस्य

स्वप्रतिकूलस्य स्वयमेवाभ्यनुज्ञा ( स्वीकारः ) ( त० मा० ५० ५१ ) ।